SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ शब्दवत् , 'पुहत्ते यत्ति पृथक्त्वे-अनेकत्वे, कोऽर्थों-नानातूर्यादिद्रव्ययोगे या स्वरो यमलशासादिशब्दवत् स वक्त्व इति, 'काकणी'ति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः 'खिंखिणी'ति किंकिणी-क्षुद्रघण्टिका तस्याः स्वरो-ध्वनिः किङ्किणीस्वरः अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन्सूत्रत्रयमाह-दस इंदियेत्यादि, कण्ठ्यं, नवरं 'देसेणवित्ति विवक्षितशब्दसमूहापेक्षया देशेन-देशतः कांश्चिदित्यर्थः, एकः कश्चित्तवामिति ।। 'सब्वेणचित्ति सर्वतया सर्वानित्यर्थः, इन्द्रियापेक्षया वा श्रोत्रेन्द्रियेण देशतः सम्भिन्नश्रोतोलब्धियुक्तावस्थायां सर्वे|न्द्रियैः सर्वतोऽथवैककर्णेन देशत उभाभ्यां सर्वतः, एवं सर्वत्र, 'पटुप्पन्नत्ति प्रत्युसना वर्तमानाः। इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह दसहि ठाणेहिमच्छिन्ने पोग्गले चलेज्जा, तं०-आहारिजमाणे वा चलेजा परिणामेनमाणे वा चलेजा उस्ससिजमाणे वा चलेमा निस्ससिलामाणे वा चलेज्जा वेदेजमाणे वा चलेजा णिज्जरिजमाणे वा चलेज्जा विउविजमाणे वा चलेजा परियारिजमाणे वा चलेज्जा जक्खातिढे वा चलेजा वासपरिग्गहे वा चलेवा (सू०.७०७) क्सहिं ठाणेहिं कोधुप्पत्ती सिया तं०-मणुनाई मे सदफरिसरसरूवगंधाइमवहरिंसु १ अमणुभाई से सहफरिसरसरूवगंधाई उवहरिंसु २ मणुण्णाई मे सदफरिसरसरूवगंधाइं अवहरइ ३ अमणुलाई मे सहफरिसजावगंधाई उवहरति ४ मणुण्णाई मे सह जाव अक्हरिस्सति ५ अमणुण्णाइं मे सद्द जाव उवहरिस्सति ६ मणुण्णाई मे सह जाच गंधाई अवहरिसु वा अवहरइ अवहरिसति ७ -अमणुण्णाई मे सह जाच उवहरिंसु वा उवहरति उवहरिस्सति ८ मणुण्यामगुण्णाई माद जाब अवहरिंसु अवह Jain Education International For Personal & Private Use Only Hinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy