________________
श्रास्थानागसूत्रवृत्तिः
॥४७१॥
इति भावः, लोकान्ते स्वभावात् पुद्गलाः रूक्षतया क्रियन्ते-रूक्षतया परिणमन्ति, अथवा लोकान्तस्वभावाद्या रूक्षता
१०स्थाना. भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः-परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा ?, नैवं, अपि तु तेनेत्यस्य गम्यमा- उद्देश ३ नत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्मपुद्गलाः, पुद्गलाश्च-परमाण्वादयो, 'नो संचायति'त्ति न शक्नुवन्ति बहि-18/ निहोराद्याः स्ताल्लोकान्ताद् गमनतायै-गन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेष | शब्दाःकण्ठ्यमिति ॥ लोकस्थितेरेव विशिष्टक्क्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह- न्द्रियार्थाः
दसविहे सद्दे पं० २०-नीहारि १ पिंडिमे २ लुक्खे ३, मिन्ने ४ जज्जरिते ५ इत । दोहे ६ रहस्से ७ पुहुत्ते ८ त, सू०७०५काकणी ९ खिखिणिस्सरे १०॥ १ ॥ (सू०७०५) दस इंदियत्थातीता पण्णत्ता पं० २०-देसेणवि एगे सद्दाई सुणिंसु सव्वेणवि एगे सदाई सुणिंसु देसेणवि एगे रूवाई पासिंसु सब्वेणवि एगे रूवाई पासिंसु, एवं गंधाई रसाई फासाई जाव सव्वेणवि एगे फासाई पडिसंवेदेसु, दस इंदियत्था पडप्पन्ना पं० सं०-देसेणवि एगे सद्दाई सुर्णेति सम्वेणवि एगे सदाई सुणेति, एवं जाव फासाई, दस इंदियत्या अणागता पं० सं०-देसेणषि एगे सदाइं सुणिस्संति
सव्वेणवि एगे सहाई सुणेस्संति एवं जाव सव्वेणवि एगे फासाइं पडिसंवेदेस्संति (सू०७०६) 'दसविहे' इत्यादि, 'नीहारी' सिलोगो, निहारी-घोषवान् शब्दो घण्टाशब्दवत् पिण्डेन निवृत्तः पिण्डिमो-पोषव-18 |र्जितः कादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाद्युपहतशब्दवत् झर्झरितो जर्जरितो या सतन्त्रीककरटिका
॥४७१॥ दिवायशब्दवत् दीर्घो-दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत् इस्वो-इस्ववर्णाश्रयो विवक्षया लघुर्वा यीणादि-II
Khi
Jain Education International
For Personal & Private Use Only
www.
library.org