SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- वृत्तिः १०स्थाना. उद्देशः३ स्तम्भाः समाधीत. रेप्रव्रज्याश्रमणध ॥४७४॥ मवैयावृ परिणामः प्रोक्तः खलु पर्ययनयस्य ॥ १॥” इति, जीवस्य परिणामः २ इति विग्रहः, स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयान्नारकादिव्यपदेशहेतुः तत्सरिणामश्चाssभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह-इंदियपरिणामेत्ति स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कपायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामे च सति लेश्यापरिणतिर्नतु लेश्यापरिणतौ कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद् भवति, यत उक्तम्-"मुहुत्तद्धं तु जहन्ना उकोसा होइ पुवकोडीओ । नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेस्साए ॥१॥" इति [शुक्ललेश्याया जघन्या स्थितिमुहूर्त्ताध नववर्षोना पूर्वकोटी उत्कृष्टा ज्ञातव्या भवति ॥१॥] अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात्त्यं पोढेति, अयं च योगपरिणामे सति भवति, यस्मान्निरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः-समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीतिलेश्यापरिणामानन्तरं योगपरिणाम उक्तः, स च मनोवाकायभेदानिधेति, संसारिणां च योगप|रिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, स च साकारानाकारभेदाद् द्विधा, सति चोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, स.चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टानमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः, स च त्रिधा-स-1 जीवाजीवपरि णाम: सू०७१० ७१३ ॥४७४॥ Jain Education For Personal & Private Use Only AJIRnelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy