________________
रीचतुष्पथनिवेशितमहामण्डपे विभूत्या मज्जिता तांतत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतां अङ्के निवेश्य तल्लावण्यमवलो६ कयन् व्याजहार, यदुत भो वर्षधर दृष्ट ईदृशोऽन्यस्याः कस्याश्चिदपि कन्यायाः मजनकमहोत्सवः?, सोऽवोचद्-देव! वि| देहवरराजकन्यासत्कमजनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति । तथा अन्यदामल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजघटे, तत्सङ्कट्टनार्थ कुम्भकेन सुवर्णकाराः समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिताः, बाणारस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेन-केन कारणेन कुम्भेन निष्काशिता यूयं ?, तेऽभिदधुःमल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धानाशकनेनेति, ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहि
णोत्४। तथा कदाचिन्मल्या मल्लदिन्नाभिधानोऽनुजोभ्राता सभां चित्रकरैश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशे६ षवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गुष्ठमुपलभ्य तदनुसारेण मल्लिसदृशमिव तद्रूपं निर्वर्तितं, ततश्च मल्लदिन्नकु-टू
मारः सान्तःपुरश्चित्रसभायां प्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया अहमग्रतोऽविनयेनायात इति भावयन् परमब्रीडां जगाम, ततस्तद्धात्री चित्र| मिदमिति न्यवेदयत् , ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान् , चित्रकरश्रेणी तु तं ततो मोच| यामास, तथापि कुमारः सन्दशकं छेदयित्वा तं निर्विषयमादिदेश, स च हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति ५। तथा कदाचिच्चोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तां च दानधर्म च शौचधर्म चोदाहयन्तीं मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती सा कु
Jain Education
Inal
For Personal & Private Use Only
TIMMainelibrary.org