SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ४०२ ॥ पिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना - चोक्षे! बहुत्र त्वं संचरस्यतोऽद्राक्षीः काश्चित्क्कचिदस्मदन्तःपुरपुरन्ध्रीसदृशीं ?, सा व्याजहार - विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यादिभिर्गुणैर्न वर्त्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६ । एवमेते षडपि दूताः कुम्भकं कन्यां याचितवन्तः, स च तानपद्वारेण निष्काशितवान्, दूतवचनाकर्णनाज्जातकोपा: षडपि अविक्षेपेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च तानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थौ, आयातेषु तेषु लग्नमायोधनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिनिशितशरशतजर्जरितजयकुञ्जरम तिखरक्षुरुप्रप्रहारोपप्लुतवाजिवि - |सरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितच क्रिचक्रमुल्लूनच्छत्रं पतत्पताकं कान्दिशीककातरं कुम्भकसैन्यं भङ्गमगमत्, ततोऽसौ निवृत्त्य रोधकसज्जः सन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसं जनकमवलोक्य मल्ली समाश्वासयन्ती समादिदेश, यदुत - भवते दीयते कन्येत्येवं प्रतिपादनपरपरस्परप्रच्छन्न पुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः षडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मल्लिप्रतिमामवलोक्य च ते सेयं मल्लीति मन्यमानास्तद्रूपयौवनलावण्येषु मूच्छिता निर्निमेषदृष्ट्या तामेवावलोकयन्तस्तिष्ठन्ति स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानं वापससार, ततस्तस्या गन्धः सर्पादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकां पिदधुः पराङ्मुखाश्च तस्थुः, मल्ली च तानेवमवादीत् किन्नु भो भूपा ! यूयमेवं पिहितनासिकाः पराङ्मुखीभूताः ?, ते ऊचुः - गन्धेनाभिभूतत्वात् पुनः साऽवोचत् - यदि भो देवानां प्रियाः ! प्रतिदिनमतिमनोज्ञाहार कवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवर्त्तते कीदृशः पुनरस्यौ Jain Education International For Personal & Private Use Only ७ स्थाना० उद्देशः ३ मल्ली जिन चरितं सू० ५६४ ॥ ४०२ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy