SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ RAH श्रीस्थानानसूत्रवृत्तिः ॥४१२॥ स्वरूपं सू० ५८७ छिन्नच्छेदननयवक्तव्यतायां 'पडप्पन्नसमयनेरड्या वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिईयाइसमएसु वत्त- ७स्थाना० व्व'मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः, बभाण च-यदि सर्व एव वर्तमानसमयसञ्जाता व्यवच्छेत्स्यन्ति उद्देशः३ तदा कुतः कर्मणां वेदनमिति, आह च-"एवं च को कम्माण वेयणं सुकयदुक्कयाणंति ? । उप्पायाणंतरओ सबस्स-18 निववि णाससब्भावा ॥१॥" [एवं च सुकृतदुष्कृतकर्मणां कुतो वेदनं इति, उत्पादानन्तरं सर्वस्यापि नाशसद्भावात् ॥१॥] यश्चैवं प्ररूपयन् गुरुणा भणितः-"एगनयमएणमिदं सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिययं वियारेहि ॥१॥न हि सव्वहा विणासो अद्धापज्जायमेत्तानासंमि । (अद्धापर्यायाः-कालकृतधर्माः> सपरपज्जा| याणंतधम्मिणो वत्थुणो जुत्तो ॥२॥ अह सुत्ताउत्ति मई नणु सुत्ते सासयंपि निदिई । वत्थु दवट्ठाए असासयं पज्ज| यहाए ॥३॥ तत्थवि न सव्वनासो समयादिविसेसणं जओऽभिहियं । इहरा न सव्वणासे समयादिविसेसणं जुत्त&॥४॥"न्ति [इदमेकनयमतेन सूत्रं मा ब्रजीमिथ्यात्वं निरपेक्षः शेषाणामपि नयानां (मतं) हितदं हृदयं वा विचारय ४ ॥१॥ स्वपरपर्यायैरनन्तधर्मिणो वस्तुनोऽद्धापर्यायमात्रनाशे सर्वथा विनाशो न युक्तः ॥२॥ अथ सूत्रादितिमतिः ननु सूत्रे शाश्वतमपि निर्दिष्टं वस्तु । द्रव्यार्थतया पर्यायार्थतया अशाश्वतं ॥३॥ तत्रापि न सर्वथा नाशः समयादिविशेषणं यतोऽमिहितं । इतरथा सर्वनाशे समयादिविशेषणं न युक्तम् ॥४॥] इदं चाप्रतिपद्यमान उद्घाटितः, | यश्च काम्पिल्ये शुल्कपालश्रावकार्यमाणोऽस्माभियं श्रावकाः श्रुताः तत्कथं साधून मारयथेति वदन् युष्मत्सि ॥४१२॥ द्धान्तेन प्रबजिताः श्रावकाश्च ये ते व्यवच्छिन्ना यूयं वयं चान्ये इति दत्तप्रत्युत्तरः सम्यक्त्वं प्रतिपन्नः, सोऽयं सामु A RASHRE din Educate For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy