SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ यक्तमतमाश्रिताः ॥" [ को जाव्यांश्च प्रतिवोऽहं देवद SMSSSSSSSSSOCOM साद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वा सामाचारी अनुप्रवर्त्तयता योगसमाप्तिः शीघ्र कृता, वन्दित्वा तानभिहितं च-क्षमणीयं भदन्ताः! यन्मया यूयं वन्दनं कारिताः, यस्य च शिष्या इयच्चिरमसंयतो वन्दितो|ऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि-“को जाणइ किं साहू देवो वा तो न वंदणिजोत्ति । होजाडसंजयनमणं होज मुसावायममुगो त्ति ॥१॥"[को जानाति किमयं साधुर्देवो वाऽतो न वंदनीय इति भवेदसंयतनमनं भवेद्वा मृषावादोऽमुकोऽयमिति ॥१॥] इति, यच्छिष्यांश्च प्रति-"थेरवयणं जइपरे संदेहो किं सुरोत्ति साहुत्ति। देवे कहन्न संका? किं सो देवो अदेवोत्ति ॥२॥ तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य । साहुत्ति अहं कहिए |समाणरूवंमि किं संका॥३॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि वंदह जं जाणंताऽवि जयओत्ति॥४॥"[स्थविरवचनं यदि परं किमयं सुरःसाधुरिति परस्मिन् संदेहः देवेन कथं शंका किंस देवोऽदेवो वेति॥१॥ तेन देवोऽहमिति कथितं दर्शनाच्च देव इति मतिः अहं साधुरिति कथिते समानरूपे का शंका? ॥२॥ देवस्य वा वचनं किं | सत्यं इति साधुरूपधारिणो न यत्सरस्परं यतयोऽपि जानन्तो न वंदध्वे ॥१॥] एवं चोच्यमाना अप्यप्रतिपद्यमाना | यद्विनेया सङ्घाहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन् श्रावकस्त्वं मारयसीति ब्रुवाणा न वयं जानीमः के यूयं चौरा वा चारिका वेति प्रत्युत्तरदानतः प्रतिबोधिताः, सोऽयमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति ३ । तथा अश्वमित्रो, यो हि महागिरिशिष्यस्य कोण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्या लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्व नैपुणिके वस्तुनि || Jain Education For Personal & Private Use Only anelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy