________________
५स्थाना
श्रीस्थानाङ्गसूत्रवृत्तिः
उद्देशः२
॥३१४॥
निर्ग्रन्थाना निर्ग्रन्थीभिः सह | स्थानादि | सू०४१७
गता एगतिया यत्थ उवस्सयं लभंति एगतिता णो लभंति तत्थेगतितो ठाणं वा जाव नातिकमंति २, अत्थेगतिता निग्गंथा य २ नागकुमारावासंसि वा (सुवण्णकुमारावासंसि वा). वासं उवागता तत्थेगयओ जाव णातिकमंति ३,आमोसगा दीसंति ते इच्छंति निग्गंधीओ चीवरपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव णातिकमंति ४, जुवाणा दीसंति ते इच्छंति निग्गंधीओ मेहुणपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव णातिकमंति ५, इच्छेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति । पंचहिं ठाणेहिं समणे निगथे अचेलए सचेलियाहिं निग्गंधीहिं सद्धिं संवसमाणे नाइक्कमति, तं०-खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिकमति १, एवमेतेणं गमएणं दित्तचित्ते जक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथेहिं अविजमाणेहिं अचेलए
सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिकमति (सू० ४१७) 'पंचहि'इत्यादि, सुगम, नवरं 'एगयओ'त्ति एकत्र 'ठाणंति कायोत्सर्ग उपवेशनं वा सेजति शयनं 'निसीहिय'ति स्वाध्यायस्थानं 'चेतयन्तः' कुर्वन्तो 'नातिनामन्ति' न लडयन्ति, आज्ञामिति गम्यते, 'अत्थि'त्ति सन्ति भवन्ति 'एगययत्ति एके केचन 'एकां' अद्वितीयां 'महती' विपुलामग्रामिकामकामिकां वा-अनभिलपणीयां छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा तथा तां दीर्घोऽध्या-मार्गो यस्यां सा तथा तां दीर्घावानं, मकारस्त्वागमिकः, दीर्घोऽद्धा वा-कालो निस्तरणे यस्याः सा दीर्घाद्धा तामटवीं-कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् 'तत्र' अटव्यां' 'एगय'त्ति एकतः एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोक्तसामाचार्या नातिकामन्ति १, तथा राजधानी यत्र राजा अभिषिच्यते वासमुप
॥३१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org