________________
ॐॐॐॐॐॐ45
वाना वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह-'सक्कस्से त्यादि सुगमश्चार्य, नवरं 'वरुणस्स महारनो'त्ति लोकपालस्य पश्चिमदिग्वर्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उक्तो देवावासाश्च द्वीपसमुद्रा इति तदर्थ 'नंदीसरे'त्यादि सूत्रद्वयं, कण्ठ्यं । एते च प्रदेशश्रेणीसमूहात्मकक्षेत्राधाराः श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह-सत्त सेढी'त्यादि श्रेणयः-प्रदेशपतयः ऋज्वी-सरला सा चासावायता च-दीर्घा ऋज्वायता, स्थापना-'एकओवंका' एकस्यां दिशि वक्रा। 'दुहओवंका' उभयतो वक्रा, स्थापना _एगओखहा-एकस्यां दिश्यकशाकारा दुहओ खहा-उभयतोऽङ्कुशाकारा 60 चक्रवाला-वलयाकृतिः ० अर्द्धचक्रवाला-अर्द्धवलयाकारेति | एताश्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षाः सम्भाव्यन्ते । चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वाद्देवसैन्यानि भवन्तीति तत्प्रतिपादनाय 'चमरेत्यादि प्रकरणं, सुगम, नवरं पीठानीक-अश्वसैन्यं, नाट्यानीकं-नर्तकसमूहो गन्धर्वानीकं-मायनसमूहः 'एवं जहा पंचमठाणए'त्ति अतिदेशात् 'सोमे आसराया पीढाणीयाहिवई २ वैकुंथू हत्थिराया कुंजराणियाहिवई ३ लोहियक्खे महिसाणियाहिबई ४ इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा| धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छ'त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणतंति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिणैगमेषीपादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति, 'देवे'त्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽन-|
Jan Education
a
l
For Personal & Private Use Only
NMiainelibrary.org