________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४०७ ॥
या गाथयाऽवगन्तव्याः, 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशतिपदमानतप्राणतयोर्योजनीयं तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात् दशेति पदं त्वारणाच्युतयोर्योजनीयं, अच्युताभिधानस्येन्द्रस्यैकत्वादिति । सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह
सत्तविहे वयणविकप्पे पं० तं० - आलावे अणालावे उल्लावे अणुल्लावे संलावे पलावे विप्पलावे ( सू० ५८४ ) सत्तविहे विणए पं० तं०- णाणविणए दंसणविणए चरित्तविणए मणविणए वतिविणए कायविणए लोगोवयारविणए । पसत्थमणविणए सत्तविधे पं० तं० अपावते असावज्जे अकिरिते निरुवकेसे अणण्हकरे अच्छविकरे अभूताभिसंकमणे, अप्पसत्थमणविणए सत्तविधे पं० तं० – पावते सावज्जे सकिरिते सउवक्केसे अण्हकरे छविकरे भूतामिसंकणे, पसत्थवइविए सत्तविधे पं० तं० - अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थवइविणते सत्तविधे पं० तं० - पावते जाव भूतामिसंकणे, पसत्थकात विणए सत्तविधे पं० तं० आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउतं तुअट्टणं आउन्तं उल्लंघणं आउतं पलंघणं आउत्तं सव्विदितजोगजुंजणता, अपसत्थकातविणते सत्तविधे पं० तं० - अणाउत्तंगमणं जाव अणात्तं सव्विदितजोगजुंजणता । लोगोवतारविणते सत्तविधे पं० तं० - अब्भासवत्तितं परच्छंदाणुवत्तितं कज्जहेउं कतपडिकितिता अत्तगवेसणता देसकालण्णुता सव्वत्थेसु यापडिलोमता ( सू० ५८५ )
'सत्तविहे 'त्यादि, सप्तविधो वचनस्य - भाषणस्य विकल्पो-भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा - आङ ईषदर्थत्वादीपलपनमालापः, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लापः - काकावर्णनं 'काक्का वर्णनमु
Jain Education International
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
वचनानि
विनयः
सू० ५८४५८५
॥ ४०७ ॥
www.jainelibrary.org