________________
७स्थाना० उद्देशः ३ देवानां कच्छा सू०५८३
श्रीस्थाना
पढमाए कच्छाए चउसढि देवसहस्सा पं० जावतिता पढमा कच्छा तब्बिगुणा दोच्चा कच्छा तब्बिगुणा तच्चा कच्छा जासूत्र
एवं जाव जावतिता छट्ठा कच्छा, तब्बिगुणा सत्तमा कच्छा । एवं बलिस्सवि, णवरं महद्दमे सठ्ठिदेवसाहस्सितो, सेसं वृत्तिः
तं चेव, धरणस्स एवं चेव, णवरमट्ठावीसं देवसहस्सा, सेसं तं चेव, जधा धरणस्स एवं जाव महाघोसस्स, नवरं पाय
त्ताणिताधिपती अग्ने ते पुव्वभणिता । सक्कस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ पं०, ॥४०६॥
तं०-पढमा कच्छा एवं जहा चमरस्स वहा जाव अक्षुतस्स, णाणत्तं पायत्ताणिताधिपतीणं ते पुव्वभणिता, देवपरीमाणमिमं सक्कस्स चउरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहस्साई, देवा इमाते गाथाते अणुगंतव्वा-'चउरासीति असीति बावत्तरि सत्तरी य सट्ठीया । पन्ना चत्तालीसा तीसा वीसा दससहस्सा ॥ १॥ जाव अधुतस्स लहुपरकमस्स
दसदेवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा (सू० ५८३)
'अहे'त्यादि सूत्रसिद्धं, नवरं अथेति परिप्रश्नार्थः भदन्तेति गुमन्त्रणं 'अयसी'ति अतसी कुसुंभो-लट्टा रालकः-18 MIकंगूविशेषः सन:-त्वप्रधानो धान्यविशेषः सर्षपा:-सिद्धार्थकाः मूलकः-शाकविशेषः तस्य बीजानि मूलकबीजानि, |ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावग्रहणात् 'मंचाउत्ताणं मालाउत्तार्ण ओलिताणं लित्ताणं लंछियाणं मुहियाणं'ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनयोंवत्करणात् 'पविद्धंसइ विद्धंसइ से बीए अबीए भवइ, तेण पति दृश्यं ॥'बादरआउकाइयाणं'ति सूक्ष्माणां त्वन्तमुहूत्तेमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयं । अनन्तरं नारका उक्ता इति स्थितिशरीरादिभिस्तत्साधम्योद्दे
॥४०६॥
Jain Education
For Personal & Private Use Only
amalindinelibrary.org