SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥४६३॥ CRORESSNORAGAR लिकोऽमात्यो वा, अन्ये च व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबन्धभू- ९स्थाना० पितो माडम्बिकः-छिन्नमडम्बाधिपः, कौटुम्बिकः-कतिपयकुटुम्बप्रभुरिभ्यः-अर्थवान् , स च किल यदीयपुञ्जीकृतद्र उद्देशः३ व्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुर महापद्मज्येष्ठो वणिक् , सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः-18 चरितं सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणे'त्ति देवावेव सेना यस्य देवाधिष्ठिता सू०६९३ वा सेना यस्य स देवसेन इति, 'देवसेणाती'ति देवसेनं इत्येवंरूपं, 'सेते'त्यादि श्रेयान्-अतिप्रशस्यः श्वेतो वा की-| गित्याह-शङ्खतलेन-कम्बुरूपेण विमलेन-पङ्कादिरहितेन सन्निकाशः-सङ्काशः सदृशो यः स शङ्कतलविमलसन्निकाशः, 'दुरूढे'त्ति आरूढः 'समाणे'त्ति सन् 'अतियास्यति' प्रवेक्ष्यति 'निर्यास्यति' निर्गमिष्यतीति, क्वचिद्वर्तमाननिर्देशो हश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र, 'गुरुमहत्तरएहिं ति गुर्वोः-मातापित्रोमहत्तरा:-पूज्याः अथवा गौरवाहेत्वेन गुरवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तराः 'पुणरवित्ति महत्तराभ्यनुज्ञानानन्तरं लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवा लोकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति, 'जीतकल्पः' आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ॥४१३॥ ते जीतकल्पिकार, आचरितमेव तेषामिदं नतु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंबुद्धत्वाद्भगवत इति, 'ताहिन्ति ता|भिर्विवक्षिताभिः 'वग्गूहिति वाग्भिर्यकाभिरानन्द उत्सद्यत इति भावः, 'इष्टाभिः'इष्यन्ते स्म याः कान्ताभि:-कम *954XAAISASA dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy