SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ पद्तानां निस्तरणोपायं करोति यः स तथा, 'केतुकरे' चिन्हकरः अद्भुतकारित्वादिति, 'नरपवरे' नरैः प्रवरः मरा वा प्रवरा यस्य स तथा 'पुरिसवरें' पुरुषप्रधानः 'पुरिससीहे' शौर्याद्यधिकतया, 'पुरिसआसीविसे' शोपसमर्थत्वात् 'पुरि-1 सपुंडरीए' पूज्यत्वात् सेव्यत्वाच्च, 'पुरिसवरगंधहत्थी' शेषराजगजविजयित्वात् , 'अड्डे' धनेश्वरत्वात् 'दित्ते' दर्पकत्वात् 'वित्ते' प्रसिद्धत्वात् 'विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने' पूर्ववत् 'बहुधणबहुजायरूवरयए आओगपओगसंपउत्ते' आयोगप्रयोगा-द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः-प्रवर्तिता येन स तथा, 'विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारेंयन्त्राणि-जलयन्त्रादीनि कोश:-श्रीगृहं कोष्ठागारंधान्यागारं आयुधागारं-प्रहरणकोशः 'बलवं' हस्त्यादिसैन्ययुक्तः 'दुब्बलपच्चामित्ते' अबलप्रतिवेशिकराजः, 'ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं एवं ओहयसत्तुं उपहता राज्यापहारात निहता मारणान्म|लिता मानभञ्जनादुद्धृता देशनिष्काशनात्कण्टका-दायादा यत्र राज्ये तत्तथा, अत एवाकण्टक, एवं शत्रवोऽपि, नवरं शत्रवस्तेभ्योऽन्ये, 'पराईयसत्तुं' विजयवत्त्वादिति, 'ववगयदुभिक्खं मारिभयविप्पमुक्कं खेम सिवं सुभिक्खं पसनडिंबडमर' डिम्बानि-विघ्ना डमराणि-कुमारादिव्युत्थानादीनि, 'रज पसासेमाणे'त्ति पालयन् 'विहरिस्सईत्ति । 'दो देवा महद्धिया' इत्यत्र यावत्करणात् 'महज्जुइया महाणुभागा महायसा महाबले'ति दृश्य, 'सेणाकम्मति सेनायाःसैन्यस्य कर्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं वा कर्म-इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च-दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च-उत्तरयक्षनिकायेन्द्रः, 'बहवे राईसरे'त्यादि, राजा-महामाण्डलिकः ईश्वरो-युवराजो माण्ड Jain Education Internanona For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy