________________
श्रीस्थाना
रणके चायाम, इतरेषा सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः षडेव पुनर्वाचनाचार्यः पडितिस्थाना० नसूत्र
& सर्व एवायमष्टादशमासिकः कल्प इति । तथा सूक्ष्मा-लोभकिट्टिकारूपाः सम्पराया:-कषाया यत्र तत्सूक्ष्मसम्परायं, | उद्देशः२ वृत्तिः तदपि द्विधा-विशुद्ध्यमानकं सङ्क्तिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सङ्क्तिश्यमानकं तूपशमश्रे- | सामायिणितः प्रच्यवमानस्येति, तत्रोक्तम्-"कोधाइ संपराओ तेण जओ संपरीई संसारं । तं सुहुमसंपरायं सुहुमो जत्थाव
काद्याः ॥३२४॥ सेसो से ॥१॥ सेटिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥२॥" सू०४३१
इति [क्रोधादिः संपरायो यतस्तेन संसारं संपरैति यत्र स सूक्ष्मोऽवशिष्टः तत्सूक्ष्मसंपरायं ॥१॥श्रेणिं विलगतस्तद्विशुद्ध्यमानं ततश्चयवमानस्य तथा संक्लिश्यमानं परिणामवशेन विज्ञेयं ॥२॥] अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातं-अभिहितं अथाख्यातं तदेव संयमोऽथाख्यातसंयमः, अयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिनः सयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि-"अहसदो जाहत्थो आडनेऽभिविहीऍ कहियमक्खायं । चरणमकसायमुदियं तमहक्खायं अहक्खायं ॥१॥ तं दुविगप्पं छउमत्थकेवलिविहाणओ पुणेकेक । खयसमजसजोगाजोगि केवलिविहाणओ दुविहं ॥२॥” इति [अथशब्दो याथार्थ्ये आङभिविधौ कथितं आख्यातं चरणमकषायमुदितं तद्यथाख्यातं अथाख्यातं ॥१॥ तद् द्विविकल्पं छद्मस्थकेवलिविधानतः पुनरेकैकं क्षयशमजसयोग्ययोगिकेवलिविधानाद् द्विविधम् ॥२॥] 'एगिंदिया णं जीव'त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभमाणस्य-संघट्टा
॥३२४॥ दीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो-व्युपरमोऽनाश्रवः 'क्रियते' भवति, तद्यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org