________________
श्रीस्थाना
★माणाउ मिणे देह" [उत्सेधप्रमाणेन देहं मिनुयात् ] इति वचनात्, शरीरस्यावगाहना-येषु प्रदेशेषु शरीरमवगाढं १० स्थाना. गसूत्र- सा शरीरावगाहना, सा च तथाविधनद्या(दा)दिपद्मनालविषया द्रष्टव्येति । 'जलचरे'त्यादि, इह जलचरा मत्स्याः गर्भजा
उद्देशः३ वृत्तिः इतरे च दृश्याः, “मच्छजुयले सहस्स" [मत्स्ययुगले सहस्रं] मिति वचनात् , एते च किल स्वयम्भूरमण एव भवन्तीति। अवगाह
'उरगे'त्यादि उर परिसा इह गर्भजा महोरगा दृश्याः, “उरगेसु य गन्भजाईसु" [गर्भजातेषूदकेषु] । इति वचनात्, ना.जिना॥४८४॥ माएते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, 'एवं चेव'त्ति 'दसजोयणसयाई सरीरोगाहणा पन्नत्तेति सूत्रं वाच्यमित्यर्थः।
न्तरं अनएवंविधाश्चार्था जिनैर्दर्शिता इति प्रकृताध्ययनावतारि जिनान्तरसूत्रं 'सम्भवे'त्यादि, सुगम । अभिहितप्रमाणाश्चावगाहना- दन्तं वसूनि दयोऽन्येपि पदार्था जिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह-'दसविहे'त्यादि नामानन्तक-अनन्तकमित्येषा नामभूता प्रतिषेवावर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तकं स्थापनानन्तक-यदक्षादावनन्तकमिति स्थाप्यते,
द्रव्यानन्तकं-जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वं, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याता असङ्ख्याता अ- सू०७२९ हैनन्ता इति सङ्ख्यामात्रतया सङ्ख्यातव्यानपेक्षं सङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं-आकाशप्रदेशानां यदानन्त्य
७३३ मिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तक एक आकाशप्रतरः, सर्व| विस्तारानन्तकं-सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति । एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाह-'उप्पायेंत्यादि, उत्पातपूर्व प्रथमं तस्य दश वस्तूनि-अध्यायविशेषाः, अ-|| स्तिनास्तिप्रवादपूर्व चतुर्थ तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि । पूर्वगतादिश्रुतनिषिद्धवस्तूनां साधो-2
SANSARSAA5A4%25
द्याः
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org