________________
बायरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा पण्णत्ता, जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्न० उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव (सू० ७२९) संभवाओ णमरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने (सू० ७३०) दसविहे अणंतते पं० तं०-णामाणंतते ठवणाणंतते दुव्वाणंतते गणणाणंतते पएसाणंतते एगतोणंतते दुहतोणंतते देसवित्थाराणंतते सव्ववित्थाराणंतते सासयाणंतते (सू० ७३१) उप्पायपुवस्स णं दस वत्थू पं० अस्थिणत्थिप्पवातपुव्वस्स णं दस चूलवत्थू पं० (सू० ७३२) दसविहा पडिसेवणा पं० २०-दप्प १ पमाय २ णाभोगे ३, आउरे ४ आवतीसु ५ त । संकिते ६ सहसक्कारे ७ भय ८ प्पयोसा ९ य वीमंसा १० ॥१॥ दस आलोयणादोसा पं० तं०-आकंपइत्ता १ अणुमाणइत्ता २ जंदिढं ३ बायरं ४ च सुहुमं वा ५ । छण्णं ६ सद्दाउलगं ७ बहुजण ८ अव्वत्त ९ तस्सेवी १०॥ १ ॥ दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तं०-जाइसंपन्ने कुलसंपन्ने एवं जधा अट्टहाणे जाव खते दंते अमाती अपच्छाणुतावी, दसहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं अवहारवं जाव अवातदंसी पितधम्मे दढधम्मे, दसविधे पायच्छित्ते पं० सं०-आलोयणारिहे जाव
अणवठ्ठप्पारिहे पारंचियारिहे (सू० ७३३) 'बादरे'त्यादि कण्ठ्यं, नवरं 'बादरे'त्ति बादराणामेव न सूक्ष्माणां तेषामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वात् , एवं जघन्यतोऽपि मा भूदतः 'उक्कोसेणं'त्यभिहितं, दश योजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, "उस्सेहप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org