SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना-दाद एव भवति, केवलमुत्तरतः, 'एवं लोगपालाणवि से'त्ति से तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वत-16 १० स्थानाङ्गसूत्र प्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, 'जहा धरणस्से'ति उद्देशः ३ वृत्तिः ४ यथा धरणस्य एवमिति-तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यं, किंपर्यन्तानां तेषा- 18 उत्पातमित्यत आह-'जाव थणियकुमाराणंति प्रकटं, किमिन्द्राणामेव नेत्याह-'सलोगपालाणं ति, तल्लोकपालानामपी पर्वताः ॥४८३॥ त्यर्थः, 'सव्वेसिमित्यादि, सर्वेषामिन्द्राणां तल्लोकपालानां चोत्पातपर्वताः सदृग्नामानो भणितव्याः, यथा धरणस्य सू०७२८ |धरणप्रभा, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वताः स्थानमङ्गीकृत्यैवं भवन्ति-“असुराणं नागाणं उदहिकुमाराण होति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया ॥१॥ दीवदिसाअग्गीणं थणियकुमाराण होति आवासा । अरुणवरे दीवंमि उ तत्थेव य तेसि उप्पाया ॥२॥” इति [ असुराणां नागानां उद४ाधिकुमाराणां भवन्त्यावासाः । अरुणोदके समुद्रे तत्रैव च तेषामुत्पाताः॥१॥ द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्या|वासाः । अरुणवरे द्वीपे तु तत्रैव च तेषामुत्पाताः ॥२॥] 'सकस्से'त्यादि, कुण्डलवरद्वीपकुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभयमप्रभवरुणप्रभवैश्रमणप्रभाख्या उत्पातपर्वताः सोमादीनां शकलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यतः सर्वेषामेकं प्रमाणं, नवरं स्थानविशेषो विशेषसूत्रादवग ॥४८३॥ न्तव्यः। योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयम् CCCCCCCC Jain EducatioINKronal For Personal & Private Use Only l inelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy