________________
दि इति । '
नीति । बालसाहिऊण उदहि ।
अंमि । सत्तेव य तेवीसे सिहरतले वित्थडो होइ ॥२॥” इति [ सप्तदशैकविंशतियोजनशतानि स समुद्विद्धः। दश चैव योजनशतानि द्वाविंशत्यधिकान्यधः विस्तृतः॥१॥ चतुर्विंशत्यधिकचतुर्योजनशतानि मध्ये विस्तृतः त्रयोविंशत्यधिकसप्तशतानि शिखरतले विस्तृतः भवति ॥२॥] स च रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रसाद इति । 'चमरस्से त्यादि, 'महारन्नो'त्ति लोकपालस्य सोमप्रभ उत्सातपर्वतः अरुणोदसमुद्र एव भवति, एवं यमवरुणवैश्रमणसूत्राणि नेयानीति । 'बलिस्से'त्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति, यथोक्तम्-"अरुणस्स उत्सरेणं बायालीसं भवे सहस्साई । ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ ॥१॥" इति I अरुणस्योत्तरस्यां द्विचत्वारिंशतं सहस्राण्यवगाह्योदधिं पर्वतः तत्र चतस्रो राजधान्यः॥१॥] 'बलिस्से'त्यादि,
वई'त्यादि सूत्रसूचा, एवं च दृश्यं 'वइरोयणिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो' 'एवं चेव'त्ति अतिदेशः, एतसद्भावना-जहे'त्यादि, यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भिः सूत्रैरुक्तं 'तं चेव'त्ति
तत्प्रकारमेव चतुर्भिः सूत्रः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यं, समानत्वादिति, "धरणस्से त्यादि, धरणस्योत्सातपर्वतोऽरुणोद एव समुद्रे भवति, 'धरणस्से'त्यादि प्रथमलोकपालसूत्रे 'एवं चेव'त्तिकरणात् 'उच्चत्तेणं दस गाउयसयाई| उव्वेहेण'मित्यादि सूत्रमतिदिष्टं, 'एवं जाव संखपालस्स'त्तिकरणाच्छेषाणां त्रयाणां लोकपालानां कोलवालसेलवालसंखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । 'एवं भूयाणंदस्सवि'त्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यं, यथा धरणस्येत्यर्थः, भूतानन्दप्रभश्चोत्पातपर्वतोऽरुणो
dain Education
a
l
For Personal & Private Use Only
Alinelibrary.org