________________
श्रीस्थानाङ्गसूत्रवृत्तिः
१०स्थाना. उद्देशः३ उत्पातपर्वताः सू०७२८
॥४८२॥
REASONGS
जमप्पभे उप्पातपब्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि । बलिस्स णं वइरोयणिंदस्स वतिरोतणरन्नो रुयगिंदे उप्पातपब्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं० । बलिस्स णं वइरोयर्णिदस्स सोमस्स एवं चेव जधा चमरस्स लोगपालाणं तं चेव बलिस्सवि । धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो धरणप्पभे उप्पातपवते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसताई विक्खंभेणं । धरणस्स नागकुमारिंदस्स णं नागकुमाररण्णो कालवालस्स महारण्णो महाकालप्पभे उप्पातपवते जोयणसयाई उद्धं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणंपि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियव्वा सरिसणामगा । सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपन्वते दस जोयणसहस्साई उद्धं उच्चत्तेणं दस गाउयसहस्साई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पं०, सक्कस्स णं देविंदस्स देव० सोमस्स
महारन्नो जधा सक्कस्स तधा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अचुयत्ति, सव्वेसिं पमाणमेगं (सू० ७२८) 'चमरस्से त्यादि, सुगमं नवरं 'तिगिंछिकूडे'त्ति तिगिंछी-किंजल्कस्तप्रधानकूटत्वात्तिगिच्छिकूटः, तत्प्रधानत्वं च कमलबहुलत्वात्संज्ञा चेयं, 'उप्पायपव्वए'त्ति उत्पतन-ऊद्भगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः, स च रुचकवराभिधानात् त्रयोदशात्समुद्राद्दक्षिणतोऽसङ्ख्येयान् द्वीपसमुद्रानतिलवय यावदरुणवरद्वीपारुणवरसमुद्री तयो-| |ररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति, तत्प्रमाणं च-"सत्तरस एक्कवीसाई जोयणसयाई सो समुग्विद्धो। दस चेव जोयणसए वावीसे वित्थडो हेवा ॥१॥ चत्तारि जोयणसए चउवीसे वित्थडो उ म
॥४८२॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org