SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ४५८ ॥ प्रतिपत्तिमकरोत् तेनाप्यसावुपबृंहितेति, यश्चापपातिकोपाने महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि - आर्यिकाऽपि सुपार्श्वाभिधाना पार्श्वापत्यीया पार्श्वनाथशिष्यशिष्या, चत्वारो यामा - महाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति १, एतेषु च मध्यमतीर्थकरत्वेनोत्सत्स्यन्ते केचित्केचित्तु केवलित्वेन, 'भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी'ति वचनादिति भावः, शेषं स्पष्टं । अनन्तरसूत्रोक्तस्य श्रेणिकस्य तीर्थकरत्वाभिधानायाह - 'एस णमित्यादि जस्सीलसमायारो' इत्यादिगाथापर्यन्तं सूत्रं - Jain Education sonal एस णं अज्जो ! सेणिए राया भिभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि णेरइयत्ताए उववज्जिहिति से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं से णं तत्थ वेयणं वेदिहिती उज्जलं जाव दुरहियासं, से णं ततो नरतातो उब्वट्टेत्ता आगमेसांते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे नगरे संमुइस्स कुलकरस्स मेंहा भारियाए कुच्छिसि पुमत्ताए पच्चायाहिती, तए णं सा भद्दा भारिया नवहं मासाणं बहुपडिपुण्णा अमाय इंदियाणं वीतिताणं सुकुमालपाणिपातं अहीणपडिपुन्नपंचिदियसरीरं लक्खणवंजणजाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं स्यणिं च णं सतदुवारे नगरे सम्भंतरबाहिरए भारग्गसो य कुंभग्गसो त उम वासे त रयणवासे त वासे वासिहिति, तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वइकंते जाव बारसाहे दिवसे अयमेयारूवं गोण्णं गुणनिष्फण्णं नांमधिलं काहिंति जम्हा णं अहमिमंसि दारगंसि जातंसि समाणंसि सयदु For Personal & Private Use Only ९ स्थाना० उद्देशः ३ महापद्म चरितं सू० ६९३ ॥ ४५८ ॥ ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy