SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥४५५॥ |च्छे'ति शीताया दक्षिणे समुद्रासन्ने एवं 'जाव मंगलावइंमी'त्यत्र यावत्करणात् सुवच्छमहावच्छवच्छावतीरम्यरम्यकर-II ९ स्थाना० मणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववन्नवरं दिक्कुमायौँ | 18| उद्देशः३ वारिसेनाबलाहकाभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति, 'पम्हे'ति शीतादाया दक्षिणेन विद्युत्प्रभाभिधानगजद- पार्श्वशरीन्तकप्रत्यासन्नविजये 'जाव सलिलावइंमी'त्यत्र यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव | रमानं वी |नव कूटानि वाच्यानि, 'एव'मित्युक्ताभिलापेन 'वप्पे'त्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये 'जाव गंधिलावई-18 रतीर्थे भा. मी'त्यत्र यावत्करणात् सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नव कूटानि प्रागिव दृश्यानीति । पुनः विजिनाः पक्ष्मादिविजयेषु षोडशस्वतिदिशति-'एवं सव्वेसु' इत्यादिना, कूटानां सामान्य लक्षणमुक्तमिति विशेषार्थिना तु सू०६९०जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि एरवतकूटानि च व्याख्येयानीति । इयं कूटवक्तव्यता तीर्थकरैरुक्तेति ६९१ प्रकृतावतारिणी जिनवक्तव्यतामाह पासे णं अरहा पुरिसादाणिए वज्जरिसहणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीओ उडु उच्चत्तेणं हुत्था (सू० ६९०) समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिव्वतिते सेणिवेणं सुपासेणं उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९ (सू० ६९१) 'पासे'त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तित्थगरनामेति तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रं च-कर्म ॥४५५॥ विशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं-अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति, dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy