________________
श्रीस्थानानसूत्रवृत्तिः
भाचार्या निविदमस्या ति वाक्याल भावनीयं या कित्तीपुरिस
|९ स्थाना० उद्देशः३ निधानप्रकरणं सू० ६७३
॥४४८॥
योजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, 'पयावई'त्यर्द्ध श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह-'एत्तो'त्ति इतः सूत्रादारब्धं 'जहा समाए'त्ति समवाये चतुर्थांगे यथा तथा निरवशेष ज्ञेयं, तच्चार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्वभवनामानि धर्माचार्या निदानभूमयो-निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह-जाव एका इत्यादि गाथापश्चाद्ध, पूवार्द्ध त्विदमस्याः-'अटुंतकडा रामा इक्को पुण बंभलोयकप्पंमि'त्ति । 'सिज्झिस्सइ आगमि |स्सेणं'ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदीवे' त्यादावागाम्युत्सर्पिणीसूत्रे 'एवं जहा समवाए' इत्याद्यतिदेशवचनमेवमेव भावनीयं यावत्प्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तं, तथा 'एते गाहा'एते अनन्तरोदिता नव प्रतिशत्रवः 'कित्तीपुरिसाण'त्ति कीर्तिप्रधानाः पुरुषाः कीर्तिपुरुषास्तेषां, 'चकजोहि'त्ति चक्रेण योद्धं शीलं येषां ते चक्रयोधिनः 'हमीहंति'त्ति हनिष्यन्ते स्वचरिति ॥ इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह
एगमेगे णं महानिधी णं णव णव जोयणाई विक्खंभेणं पण्णत्ते एगमेगस्स णं रनो चाउरंतचक्कवट्टिस्स नव महानिहओ पं० तं0-णेसप्पे १ पंडुयए २ पिंगलते ३ सव्वरयण ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९॥ १॥ सप्पमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गिहाणं च ॥ २॥ गणियस्स य बीयाणं माणुम्माणुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया ॥ ३ ॥ सव्वा आभ
॥४४८॥
Jain Educationam
For Personal & Private Use Only
Haigatinelibrary.ora