SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीस्थाना- दाभ्राम्यतीति, शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तं च-"करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। गसूत्र- भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥१॥” इति, [करगोफणधनुःपादादिभिः क्षिपति प्रस्तरादीन् धूदंष्ट्रास्त- नपुतविकंपनं नर्तिका ॥१॥] भाषातो यः सेण्टितमुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, उक्तं च-"छेलिअ मुहांइत्ते जपइ य तहा जहा परो हसइ । कुणइ य रुए बहुविहे वग्घाडियदेसभासाओ॥१॥" इति, [सेंटितमुखवादित्रे जल्पति च तथा यथा परो हसति करोति च बहुविधानि रुतानि अनार्यदेशभाषाः॥१॥]] अयं च त्रिविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, 'मोह|रिए'त्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरः स एव मोखरिको बहुभाषी, अथवा मुखेनारिमावहतीति निपातनात् मौखरिका, उक्तं च-"मुखरिस्स गोन्ननाम आवहइ मुहेण भासंतो॥” इति, [मौखर्यस्य गौणं नामावहति (अरिं) मुखेन भाषमाणः (यत्तत्)॥] स च 'सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखये सति मृषावादसम्भवादिति २, 'चक्खुलोल'त्ति चक्षुषा लोल:-चञ्चलः चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथनादीनामुपलक्षणं, आह च-आलोयंतो वच्चइ थूभाईणि कहेइ वा धम्मं । परियट्टणाणुपेहण ण पेह पंथं अणुव|| उत्तो ॥१॥" इति, [स्तूपादीनालोकयन् व्रजति धर्म वा कथयति परिवर्तनानुप्रेक्षे वाऽनुपयुक्तः पंथानं न प्रेक्षते 4॥१॥] 'इरियावहिए'त्ति ई-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितिरीर्यासमितिलक्षणा सा ईया-| पथिकी तस्याः परिमन्थुरिति, आह च-"छक्कायाण विराहण संजम आयाएँ कंटगाई या। आवडणभाणभेओ खद्धे स्थाना. उद्देशः३ प्रस्ताराःपरिमन्थव: वीरः सनकुमारमाहेन्द्रविमानश SASSASSASSAS सू०५२८५३२ ॥३७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy