________________
सव-ला
आसीविस तहा अरुणास विवाहो
का
श्रीस्थाना- नुप्रवाचयिता भवति-न पाठयतीत्यर्थः इति तृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:-"कालक्कमेण पत्तं संव
५ स्थाना० गसूत्र
च्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो वाएजा सो य कालोऽयं ॥१॥ तिवरिसपरियागस्स उ आयारपकप्प- उद्देशः१ वृत्तिः
नाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगंति ॥२॥ दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सव । | विसंभोग
ठाणं समवाओऽविय अंगे ते अट्ठवासस्स ॥ ३॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई पाराञ्चिते ॥३०१॥
अज्झयणा पंच नायव्वा ॥ ४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया व्युद्भहेतचउरो ॥५॥ चोदसवासस्स तहा आसीविसभावणं जिणा बिन्ति । पन्नरसवासगस्स य दिट्ठीविसभावणं तहय ॥६॥
रौ निषसोलसवासाईसु य एक्कोत्तरवुड्डिएसु जहसंखं । चारणभावणमहासुविणभावणा तेयगनिसग्गा ॥७॥ एगूणवीसवासगस्स | द्यार्जवे उ दिठिवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ॥८॥"त्ति, [संवत्सरादिना कालक्रमेण यस्मिन्
सू० ३९८ यदेव प्राप्तं तत्तस्मिन्नेव धीरो वाचयेत् सोऽयं कालः ॥१॥ त्रिवर्षपर्यायकस्याचारप्रकल्पनामाध्ययनं चतुर्वर्षस्य च सूत्रदाकृन्नामाङ्गमिति सम्यग्वाचयेत् ॥ २॥ दशाकल्पव्यवहाराः संवत्सरपंचकदीक्षितस्यैव स्थानांगं समवायोऽपि ते अष्टवणे
स्यांगे ॥३॥ दशवर्षस्य विवाहः एकादशवर्षस्येमानि क्षुल्लकविमानप्रविभक्त्यादीन्यध्ययनानि पंच ज्ञातव्यानि ॥ ४॥ 18द्वादशवर्षस्य तथाऽरुणोपपातादीनि पंचाध्ययनानि त्रयोदशवर्षस्य तथोत्थानश्रुतादिकानि चत्वारि ॥ ५॥ चतुर्दशवर्ष-18| स्याशीविषभावनां जिना युवन्ति पंचदशवर्षकस्य च दृष्टिविषभावनां तथा च ॥६॥ षोडशवर्षादिषु चैकैकोत्तरवर्द्धितेषु
॥३०१॥ यथासंख्यं चारणभावनां महास्वप्नभावनां तेजोनिसर्ग॥७॥ एकोनविंशतिकस्य तु दृष्टिवादो द्वादशममंगं संपूर्णविं
CAR
Jain Education in
For Personal & Private Use Only
Harjainelibrary.org