SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः प्याद्याभू ॥४२९॥ वसुंधरा २ सकस्स णं देविंदस्स देवरन्नो सोमस्स महारनो अग्गमहिसीओ पं०३ ईसाणस्स णं देविंदस्स देवरन्नो वेस स्थाना० मणस्स महारनो अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं०-चंदे सूरे सुके बुहे बहस्सती अंगारे सणिंचरे केऊ ५ उद्देशः३ (सू० ६१२) अट्ठविधा तणवणस्सतिकातिया पं० सं०-मूले कंदे खंधे तया साले पवाले पत्ते पुप्फे (सू० ६१३) अग्रमहिचउरिदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कजति, तं०-चक्खुमातो सोक्खातो अववरोवित्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति फासामएणं दुक्खेणं लाद्या चअसंजोगेत्ता भवति । चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं०-चक्खुमातो सोक्खाओ तुरक्षसंयववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो (सू० ६१४) अट्र सहमा | मेतरौ सूपं० तं०-पाणसुहुमे १ पणगसुहुमे २ बीयसुहुमे ३ हरितसुहुमे ४ पुप्फसुहुमे ५ अंडसुहुमे ६ लेणसुहुमे ७ सिणेह- क्ष्माणि सूसुहुमे ८ (सू० ६१५) भरहस्स णं रन्नो चाउरंतचकवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई जाव सव्वदुक्खप्पही र्ययशआणाई, तं०-आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते (सू० ६१६) पा द्या पाश्वसस्स णं अरहओ पुरिसादाणितस्स अट्ठ गणा अट्ठ गणहरा होत्था, तं०-सुभे अजघोसे वसिढे बंभचारी सोमे सि गणिनः रिधरिते वीरिते भद्दजसे (सू० ६१७) सू०६१२तत्र 'सकस्से त्यादि सूत्रपञ्चक सुगम, नवरं महाग्रहा-महानर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुप ६१७ घातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह-'अढविहें'त्यादि, सुगम, नवरं 'तणवण-२॥ ४२९ ॥ CARICE Jain EducU For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy