________________
श्रीस्थाना- स्यान्तो-विभागः स्वप्नान्तस्तत्र भवं स्वप्नान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह-गमणागमण गसूत्र
| विहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥१॥ [गमनागमनयोर्विहारे स्वप्ने वा वृत्तिः
स्वप्नदर्शने रात्रौ । नौनदीसंतारे ईयापथिकीप्रतिक्रमणं ॥१॥] यतः–'आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रं, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम्"पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं उसासाणं हवेजाहि ॥१॥” इति, [प्राणिवधे मृपावादेऽदत्ते मैथुने परिग्रहे चैव उच्छासानामेकं शतमनूनं भवेत् ॥१॥] अनन्तरं प्रतिक्रमणमुक्तं, तच्चावश्यकमप्युच्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेयानीति । इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे षट्स्थानकाख्यं षष्ठमध्ययनं समाप्तम् ॥ ग्रंथाग्रं ७६५।
स्थाना० उद्देशः ३ प्रतिक्रमणानि नक्षत्रतारकाः षट्स्थान निवर्त्तितादि सू०५३८५४०
इति श्रीमति स्थानाङ्गे चन्द्राकुलनभस्तलमृगाङ्कश्रीमदभयदे
वाचार्यविहितविवरणयुतं षष्ठं स्थानकं समाप्तम् ॥
॥३८०॥
Jain Educati
onal
For Personal & Private Use Only
Ww.jainelibrary.org