SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ॥२९६॥ 1964955464 पंतजीवी लूहजीवी, पंच ठाणाई० भवंति, तं०-ठाणातिते उक्कडुआसणिए पडिमट्ठाती वीरासणिए णेसज्जिए, पंच ठाणाई० भवंति, तं०-दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते (सू० ३९६ ) पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-अगिलाते आयरियवेयावञ्चं करेमाणे १ एवं उवज्झायवेयावञ्चं करेमाणे २ थेरवेयावच्चं० ३ तवस्सिवेयावच्च०४ गिलाणवेयावच्चं करेमाणे ५ । पंचहि ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-अगिलाते सेवेयावच्चं करेमाणे १ अगिलाते कुलवेया० २ अगिलाए गणवे. ३ अगिलाए संघवे. ४ अगिलाते साहम्मियवेयावचं करेमाणे ५ (सू० ३९७) सुगमश्चार्य, नवरं पञ्चसु स्थानकेषु-आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा-भरतैरावतेषु चतुर्विशतेरादिमास्ते च पश्चिमकाश्च-चरमाः पुरिमपश्चिमकास्तेषां जिनानां-अर्हतां 'दुग्गमं ति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथेत्यादि, इह चाख्यानं विभजनं दर्शन तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृ त्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्याना(ख्येया)दीनि विचित्रत्वाच्छब्दप्रवृत्तेराह, 'दुआइक्ख'Mमित्यादि, तत्र दुराख्येयं-कृच्छ्राख्येयं वस्तुतत्त्वं, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमा ख्याने कृच्छ्रवृत्तिरुक्का, एवं विभजनादिष्वपि भावनीया, तथा-व्याख्यातेऽपि तत्र दुर्विभज-कष्टविभजनीयं, ऋजुजडत्वादेरेव तद्भवति दुःशङ्क शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं ५स्थाना० उद्देशः १ दुर्गमसुगमक्षान्तिसत्याधुक्षिप्तादिस्थानादि सू० ३९६ वैयावृत्त्यं सू० ३९७ dain Education Internations For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy