________________
श्रीस्थाना
मसूत्रवृत्तिः
॥२९३॥
५६७८९ भवति, तत्र च गाथा-"पंचादिगारसंते ठविउं मझं तु आइमणुपंतिं । उचियकमेण य सेसे महई भद्दोत्तरं
जाण ॥१॥” इति [पंचादिकानेकादशान्तान् स्थापयित्वा मध्यं आदिमं अनुपंक्ति उचितक्रमेण शेषान् जानीहि ६७८९५ महतीं भद्रोत्तरां ॥१॥] पारणकदिनान्येकोनपञ्चाशदिति ३। उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना । ५ ६ ७ ८ ९ १० ११ तेषामेवानुपादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह-'पंचेत्यादि, स्थावरनामकर्मो
६. दयात् स्थावरा:-पृथिव्यादयः तेषां काया-राशयः स्थावरो वा कायः-शरीरं येषां ते स्थावर| ७ ८ ९ १० ११ ५ ६ कायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्पसम्मतिप्राजापत्या १० ११ ५ ६ ७ ८
:: अपि अप्कायादित्वेन वाच्या इति । एतन्नायकानाह-पंचेदिये'त्यादि, स्थावरकायानां-पृथि
९ |६ ७ ८ ९ १० ११ ५ | ९ १० ११ ५ ६ ७ ८ व्यादीनामिति (मपि) सम्भाव्यन्तेऽधिपतयो-नायका दिशामिवेन्द्राग्यादयो नक्षत्राणामिवाश्वियमदहनादयो दक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । एते चावधिमन्त इत्यवधिस्वरूपमाह-पंचहीं'त्यादि व्यक्तं, नवरं अवधिना दर्शन-अवलोकनमर्थानामुत्सत्तुकाम-भवितुकामं तत्प्रथमतायां-अवधिदर्शनोसादप्रथमसमये 'खंभाएजत्ति स्कनीयात् क्षुभ्येत, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति गम्यते क्षुभ्येद् अल्पभूतां-स्तोकसत्त्वां पृथिवीं दृष्ट्वा, वाशब्दा विकल्पार्थाः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् आः किमेतदेवमित्येवं क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः, अथवा भूतशब्दस्य प्रकृ
५स्थाना० उद्देश:१ प्रतिमाः स्थावरा अवधिकेवलानुत्पत्युत्पत्ती सू०३९२३९४
॥२९३॥
Jain Education Int!
For Personal & Private Use Only
Mainelibrary.org