SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ दिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा-"एगाई पचंते ठविउं मझं | तु आइमणुपंति । उचियकमेण य सेसे जाण लहुं सव्वओभई ॥१॥” इति [ एकादिकान् पंचांतान् स्थापयित्वा मध्य | आदिमं अनुपंक्ति । उचितक्रमेण शेषान् जानीहि सर्वतोभद्रम् ॥१॥] पारणकादिनानि तु पञ्चविंशतिरिति, स्थापना, १२३४५/महती तु चतुर्थादिना षोडशावसानेन पण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा३४५१२ “एगाई सत्तंते ठविउ मज्झं च आदिमणुपंतिं । उचियकमेण य सेसे जाण महं सवओभई ॥१॥” इति, २३४५१ एकादिकान् सप्तान्तान् स्थापयित्वा मध्यं आदिमं अनुपंक्ति उचितक्रमेण शेषान् जानीहि महासर्वतोभद्रां ॥१॥ ४५१२३ पारणकदिनान्येकोनपञ्चाशदिति, स्थापना, भद्रोत्तरप्रतिमा द्विधा-क्षुल्लिका महती च, तत्र आद्या द्वादशादिना ४५६७१२३ विंशान्तेन पञ्चसप्तत्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथा-"पंचाई य नवते ७१२३४५६ ठविउं मज्झं तु आदिमणुपंति । उचियकमेण य सेसे जाणह भद्दोत्तरं खुई ॥१॥” इति [पंचादिकान् नवा३४५६७१२] ६७१२३४५न्तान् स्थापयित्वा मध्यं आदिम अनुपंक्ति उचितक्रमेण शेषान् जानीहि क्षुद्रं भद्रोत्तरां ॥१॥] पारणकदि नानि पञ्चविंशतिरिति, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसार Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy