SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 4OCALC श्रीस्थाना-1 कका:-अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तकका अ ७ स्थाना० ङ्गसूत्र- भिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैव नामत्वात् , एवं च ते सप्तेति, तत्र प्रथमः स्थानसप्तकको, उद्देशः३ वृत्तिः द्वितीयो नैषेधिकीसप्तककः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः, चतुर्थः शब्दसप्तककः, पञ्चमो रूपसप्तककः, षष्ठः पर अण्डताक्रियासप्तककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति । 'सत्त महज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति दियोनिप्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च-पुण्डरीकं १ क्रियास्थानं संग्रहः ग8२ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ अनाचारश्रुतं ५ आर्द्रककुमारीयं ६ नालन्दीयं ७ चेति । 'सत्तसत्तमिय'त्ति णसंग्रहेतरे सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे पिण्डपासप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिवत्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा-साध्वभिग्रहविशेषः, सा चैकोन नैषगावपञ्चाशता रात्रिन्दिवैः-अहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन ग्रहाद्याः भिक्षाशतेन, यतः प्रथमे सप्तके सप्तव द्वितीयादिषु तद्विगुणाद्याः यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं सू०५४३षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवम्-“पडिमासु ५४५ सत्तगा सत्त, पढमे तत्थ सत्तए । एक्केकं गिण्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ ॥१॥ एवमेक्कक्कियं भिक्खं, छुभेजे-51 | केक्कसत्तए । गिण्हई अंतिमे जाव, सत्त सत्त दिणे दिणे ॥२॥ अहवा एक्कक्कियं दत्ति, जा सत्तेकेकसत्तए । आएसो.॥३८७॥ अत्थि एसोवि, सिंहविक्कमसन्निहो ॥३॥" इत्यादि, [प्रतिमाः सप्तसप्तिकाः प्रथमे तत्र सप्तके एकैकां भिक्षां गृह्णातिर । एकेकं गिहए ना अप्येतावत्यो भवत्सप्तमे एकोन Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy