SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- अन्नायं [अज्ञातोंछो न भवतीत्यर्थः > उग्गमोऽवि य न सुज्झे [परिचयात् > । अविमुत्तियऽलाघवया दुल्लहसेज्जा य31 ५स्थाना० दिवोच्छेदो ॥१॥पडिबंधनिराकरणं केई अन्ने उ गिही अगहणस्स । तस्साउट्टण [शय्यातरावर्जनमित्यर्थः > आणं उद्देशः २ वृत्तिः इत्थऽवरे बेंति भावत्थं ॥१॥” इति, [तीर्थकरप्रतिकुष्टोऽज्ञातत्वमुद्गमोऽपि च न शुद्ध्येत् लोभिताडलाघवता दुर्लभ- पश्चानुद्र शय्या च व्युच्छेदो वा ॥१॥ केचित् प्रतिबन्धनिराकरणं अन्ये तु अग्रहणस्य गृद्धिः शय्यातरस्यावर्जनं अपरेऽत्राज्ञां | घातिमा ॥३११॥ भावार्थ ब्रुवन्ति ॥१॥] तथा राज्ञः पिण्डो राजपिण्डः तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत आह-"जो मुद्धा- अन्तःपुरअभिसित्तो पंचहिं सहिओ य भुंजए रज्ज । तस्स उ पिंडो वज्जो तन्विवरीयंमि भयणा उ॥१॥" पिंडस्वरूपं च-11 प्रवेशः "असणाईया चउरो वत्थे पाए य कंबले चेव । पाउंछणए य तहा अट्टविहो रायपिंडो तु ॥२॥" [यो मूर्धाऽभि- सू०४१४षिक्तः पंचभिः सहितश्च राज्यं भुंक्त । तस्यैव पिंडो पय॑स्तद्विपरीते भजनैव ॥१॥ अशनादिकाश्चत्वारो वस्त्रं पात्रंट ४१५ कंबलश्चैव । पादप्रोञ्छनं च तथाऽष्टविध एव राजपिण्डः॥१॥] दोषा आज्ञादयः, ईश्वरादिप्रवेशादौ व्याघातः अमगलधिया प्रेरणा लोभ एषणाव्याघातश्चौराविशङ्का चेत्यादय इति । पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तं०-नगरं सिता सब्बतो समंता गुत्ते गुत्तदुवारे, . बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा तेसिं विनवणढताते रातंतेज ॥३११॥ रमणुपब्बिसेजा १ पाडिहारितं वा पीढफलगसेज्जासंथारगं पञ्चप्पिणमाणे रायंतेउरमणुपवेसेज्जा २ हतस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रातेउरमणुपवेसिज्जा ३ परो व णं सहसा वा वलसा वा बाहाते गहाय अंतेउरमणु SAMOSTOSOSASTOLA dain Education 1211 For Personal & Private Use Only jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy