________________
तेषेवाविशेषतोऽस्ति तेऽनुपालरात्रिभोजनं तच्च द्रव्यतोऽशा रात्री मुक्तमित्येवं चतुर्भ
%ESARI
पंच अणुग्घातिता पं० त०-हत्थाकम्मं करेमाणे मेहुणं पडिसेवेमाणे रातीभोयणं भुंजेमाणे सागारितपिंडं मुंजेमाणे
रायपिंडं मुंजेमाणे (सू०४१४) । 'अणुघाइय'त्ति न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः तद्येषां माप्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, 'हस्तकर्म'समयप्रसिद्धं तत्कुर्वाणः, मैथुनम्-अब्रह्म अतिक्रमादिना सेवमानः,
तथा भुज्यत इति भोजनं रात्री भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपं भावतो रागद्वेषाभ्यां तद्भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषाः-"संतिमे सुहुमा पाणा" इत्यादिश्लोकत्रयं, तथा-"जइवि हु फासुगदव्वं कुंथू पणगा तहावि दुप्पस्सा । पच्चक्खं नाणीविहु राईभत्तं परिहरंति ॥१॥ जइवि य पिवीलिगाइ दीसंति पईवजोइउज्जोए। तहवि खलु अणाइन्नं मूलवयविराहणा जेणं ॥२॥" [यद्यपि द्रव्यं प्रासुकमेव तथापि कुंथुपनका दुर्दर्शाः । प्रत्यक्षज्ञान्यपि रात्रिभक्तं परिहरति ॥१॥ यद्यपि च पिपीलिकादयो दृश्यन्ते प्रदीपज्योतिष उद्योते तथापि अनाचीर्णमेव मूलव्रतविराधना येन ॥१॥] तथा अगारं-गृहं सह तेन वर्त्तत इति सागारः स एव सागारिकः-शय्यातरस्तस्य पिण्डः-आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च-"तणछारडगलमल्लगसेज्जासंथारपीढलेवाई। सेजायरपिंडो सो न होइ सेहो य सोवहिओ ॥१॥” इति, [तृणक्षारडगलमल्लकशय्यासंस्तारकपीठलेपादिः शय्या-12 तरपिंडो न स भवति सोपधिकः शैक्षश्च ॥१॥] सागारिकपिण्डस्तं भुञ्जानः, तद्भोजने चामी दोषाः-"तित्थकरपडिक्कुट्ठो|
Jain Educationary
For Personal & Private Use Only
lainetbrary.org