SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ५स्थाना उद्देशः३ वस्त्ररजोहरणप श्चक सू०४४६ ॥३३८॥ तिरीडपट्टते णामं पंचमए । कप्पइ निग्गंथाण वा निग्गंथीण वा पंच रयहरणाई धारित्तए वा परिहरित्तते वा-जहा उण्णिए उट्टिते साणते पञ्चापिच्चियते मुंजापिञ्चिते नामं पंचमए (सू० ४४६) 'कप्पंती'त्यादि कण्ठ्यं, नवरं कल्पन्ते-युज्यन्ते धारयितुं परिग्रहे परिहर्तु-आसेवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगोत्ति, 'जंगिए'त्ति जङ्गमाः-त्रसास्तदवयवनिष्पन्नं जाङ्गमिक-कम्बलादि, 'भंगिए'त्ति भंगा-अतसी तन्मयं भाङ्गिक, 'साणए'त्ति सनसूत्रमयं सानकं, 'पोत्तिए'त्ति पोतमेव पोतक-कार्पासिकं, 'तिरीडवहे'त्ति वृक्षत्वङ्मयमिति, इह गाथा: “जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदि। एकेकंपि य इत्तो होइ विभागेण णेगविहं ॥ १॥ पट्टसुवन्ने मलए अंसुयचीणंसुए य विगलिंदी । उन्नोट्टियमियलोमे कुतवे किट्टी य पंचिंदी ॥२॥ [जंगमाज्जातं जाङ्गमिकं तत्पुनर्विकलेन्द्रिय पंचेन्द्रियजं च । इत एकैकमपि विभागेनानेकविधं भवति ॥ १॥ पट्टः | सुवर्ण मलयं अंशुकं चीनांशुकं च विकलेन्द्रियजः औणिकौष्टिके मृगलोमज कुतुपज पंचेंद्रियं च ॥१॥] (पट्टः प्रतीतः सुवर्ण-सुवर्णवर्णसूत्रं कृमिकाणां मलयं-मलयविषय एव अंशुक-श्लक्ष्णपट्टः चीनांशुकं कोशीरः चीनविषये बा यद्भवति श्लक्ष्णासट्टादिति मृगरोम-शशलोमजं मूषकरोमजं वा कुतपः-छागलं किट्टिजमेतेषामेवावयव निष्पन्नमिति >, "अयसी वंसीमाइय भंगियं साणयं तु सणवक्को । पोतं कप्पासमयं तिरीडरुक्खा तिरिडपट्टो॥१॥[अतसीवंश्यादिजं भांगिक सणवल्कलं तु साणकं कसमयं पोतं तिरीडवृक्षात्तिरीडपट्टः॥१॥1 इह पञ्चविधे वस्त्रे प्ररूफ्तेिऽप्युत्सर्गतः कार्यासिकौर्णिके एवं ग्राह्ये, यतोऽवाचि-"कप्पासिया उ दोन्नी उन्निय एक्को य परिभोगो।" इति, पि विभागोमे कृतवे किट्टी व पाचो होइ वि ॥३३८॥ Jain Educati o nal For Personal & Private Use Only Aanelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy