________________
गंथे । अच्छवि १ अस्सबले या २ अकम्म ३ संसुद्ध ४ अरहजिणा ५॥१२॥” इति, [भवति पुलाको द्विविधो लब्धिपुलाकस्तथैवेतरश्च । लब्धिपुलाकः संघादिकार्ये इतरश्च पंचविधः ॥१॥ ज्ञाने दर्शने चारित्रे लिंगे यथासूक्ष्मश्च ज्ञा
तव्यः । ज्ञाने दर्शने चरणे तेषां विराधनयवासारः॥२॥ निष्कारणतो लिंगपुलाकोऽन्यद् लिंगं स करोति । मनसा अ-IP 8 कल्पितानां निसेवको भवति यथासूक्ष्मः ॥३॥ शरीरे उपकरणे च बाकुशिकत्वं द्विधा समाख्यातं शुक्लवस्त्राणि धा-18
रयन् देशे सर्वस्मिन् शरीरे ॥४॥ आभोगोऽनाभोगः संवृतोऽसंवृतो यथासूक्ष्मः । स द्विविधो वा बकुशः पंचविधो
भवति ज्ञातव्यः॥५॥ आभोगो जानन दोषं करोति तथाऽनाभोगः । मूलोत्तरगुणेषु संवृतः विपरीतोऽसंवृतो भवति on६॥ अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः । प्रतिसेवनाकषाययोर्भवति द्विधैषः कुशीलः ॥७॥
ज्ञाने दर्शने चरणे तपसि च यथासूक्ष्मश्च बोद्धव्यः । प्रतिसेवनाकुशील: पंचविधस्तु ज्ञातव्यः॥८॥ज्ञानाद्युपजीवति अथैष यथासूक्ष्मो ज्ञातव्यो यो यं तपश्चारीति स्वादयन् रागं व्रजति ॥९॥ एवमेव कषायेऽपि पञ्चविधो भवति कुशीलस्तु । क्रोधेन विद्यादि प्रयुक्ते एवमेव मानादिभिः॥१०॥ एवमेव दर्शनतपसोः चारित्रे पुनः शापं ददाति । अथ मनसा क्रोधादीन् करोति स यथासूक्ष्मः ॥११॥ प्रथमोऽप्रथमः चरमोऽचरमो यथासूक्ष्मो भवति निर्ग्रन्थः अच्छविः
अशबलः अकर्मा संशुद्धः अर्हञ्जिनः ॥ १२॥] निर्ग्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाहस्था०५७
कप्पइ णिग्गंथाण वा णिग्गंथीण वा पंच वत्थाई धारित्तए वा परिहरेत्तते वा, तंजहा-जंगिते भंगिते साणते पोत्तिते
dain Education
na
For Personal & Private Use Only
M
ainelibrary.org