SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३३७ ॥ ययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १ निरतिचारत्वादशबलः २ क्षपित कर्म्मत्वादकर्म्माश इति तृतीयः ३, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः पूजार्हत्वादन् नास्य रहो - रहस्यमस्तीत्यरहा वा जितकषायत्वाजिनः, केवलं परिपूर्ण ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः ४, निष्क्रियत्वात्सकलयोगनिरोधे अपरिश्रावीति पञ्चमः, ५, कचित्पुनरर्हन् जिन इति पञ्चमः । अत्र भाष्यगाथाः - “होइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ | संघाइकज्जे इयरो य पंचविहो ॥ १ ॥ नाणे दंसण चरणे लिंगे अहसुहुमए य नायन्त्रो । नाणे दंसणचरणे तेसिं तु विराहण असारो ॥ २ ॥ लिंगपुलाओ अन्नं निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाणं निसेवओ होइहासुमो ॥ ३ ॥ सारीरे उवकरणे वाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सव्वे सरीरंमि ॥ ४ ॥ आभोगमणाभोगे संवुडमस्संबुडे अहासुहुमे । सो दुविहो वा बउसो पंचविहो होइ नायव्व ॥ ५ ॥ आभोगे जाणंतो करेइ दोसं तहा येणाभोगे । मूलुत्तरेहिं संवुड विवरीय असंवुडो होइ ॥ ६ ॥ अच्छिमुहं मज्जमाणो होइ अहासुहुमओ तहा बउसो । पडि| सेवणा कसाए होइ कुसीलो दुहा एसो ॥ ७ ॥ नाणे दंसणचरणे तवे य अहमुहुमए य बोद्धव्वे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेअब्वो ॥ ८ ॥ नाणादी उवजीवइ अहमुहुमो अह इमो मुणेयव्वो । साइजंतो रागं वच्चर एसो तवच्चरणी ॥ ९ ॥ [ एष तपश्चरणीत्येवमनुमोद्यमानो हर्ष व्रजतीत्यर्थः > "एमेव कसायंमिवि पंचविहो चेव होइ कुसीलो उ । कोहेणं विज्जाई परंजएमेव माणा ॥ १० ॥" [ एवमेव मानादिभिरित्यर्थः > “एमेव दंसणतवे सावं पुण देइ उ चरितंमि । मणसा कोहाईणं करेइ अह सो अहासुमो ॥ ११ ॥ पढमा १ पढमे २ चरम ३ अचरिमे ४ अहसुहुमे ५ होइ नि Jain Education International For Personal & Private Use Only ५ स्थाना० उद्देशः ३ पञ्च नि ग्रन्थाः सू० ४४५ ॥ ३३७ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy