________________
श्रीस्थानागसूत्रवृत्तिः
६स्थाना० उद्देशः३ क्षुद्राः गोचरचर्या अपकान्तनिरयाः सू०५१३
॥३६५॥
रूपमाह-'छविहे'त्यादि, पड्रिधः-षड्जेदो विप्रतिपन्नयोः कचिदर्थे वादो-जल्पो विवादः प्रज्ञप्तः, तद्यथा-'ओसकइत्त'त्ति अवष्वष्क्य-अपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च 'ओस-| कावइत्त'त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसl-अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसकइत्त'त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय 'उस्सकावइत्त'त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा 'अणुलोमइत्त'त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा पूर्व तत्पक्षाभ्युपगमेनानुलोमं कृत्वा 'पडिलोमइत्ता' प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्य सतीति, तथा 'भइत्त'त्ति अध्यक्षान् भक्त्वा-संसेव्य, तथा 'भेलइत्त'त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः क्वचित्तु 'भेयइत्त'त्ति पाठः तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः। विवाद च कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेषूपद्यन्त इति तान्निरूपयन्नाह
छन्विहा खुड्डा पाणा पं० २०-बेंदिता तेइंदिता चरिंदिता संमुच्छिमपंचिंदिततिरिक्खजोणिता तेउकातिता वाउकातिता (सू० ५१३) छविधा गोयरचरिता पं० २०-पेडा अद्धपेडा गोमुत्तिता पतंगविहिता संबुक्कवट्टा गंतुंपञ्चागता (सू० ५१४) जंबुहीवे २ मंदरस्स पव्वयस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता पं० तं०-लोले लोलुए उड़े निदड़े जरते पज्जरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवकता महानिरता पं० सं०आरे वारे मारे रोरे रोरुते खाडखडे (सू० ५१५)
५१५
॥३६५॥
Jain Education
For Personal & Private Use Only
www.jalnelibrary.org