SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ परित्यागो रस परित्यागः४, कायक्लेश:-शरीरकेशनं स च वीरासनादिरनेकधा ५, प्रतिसंलीनता-गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशयनासनता वेति । 'अभितरए सि लौकिकैरमभिलक्ष्यत्वात् तत्राम्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्रात्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तं-उक्तनिर्वचनमालोचनादि दवविधमिति १, विनीयते कर्म येन से विनयः, उक्तंच-"जम्हा विणयइ कर्म अविहं चाउरंतमोक्खाए । सम्हा र वयंति बिऊ विणयंति विलीणसंसारा ॥ १॥" इति, [यस्मात् विनयति कर्म अष्टविधं चातुरन्तमोक्षाय । तस्मात्तु वदन्ति विद्वांसो विनय इति विलीनसंसारा: केवलिनः॥१॥] सच ज्ञानादिभेदात् सप्तधा वक्ष्यते २ तथा व्यावृत्तभावो वैयावृत्त्यं धर्मसा धनार्थमन्नादिदानमित्यर्थः, आह च-"वेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं । अण्णाझ्याण विहिणा संपायणमे दास भावत्यो॥१॥” इति, [वैयावृत्त्यं व्यापृतभाव इह धर्मसाधननिमित्तं । अन्नादिकानां संपादनमेष मावार्थः॥१॥ तच दशधा-"आयरिय उवज्झाए थेरतवस्तीगिलाणसेहाणं । साहमियकुलगणसंघसंगयं तमिह कायव्वं ॥१॥” इति ४३ [आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणां । साधर्मिककुलगणसंघानां संगतं तदिह कर्तव्यं ॥१॥] सुष्टु आ-18 है मर्यादया अध्यायः-अध्ययनं स्वाध्यायः, स च पञ्चधा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्या Pातियानं एकाग्रचिन्तानिरोधस्तञ्चतुर्दा प्राग् व्याख्यातं, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुत्वादिति | 1५1५, व्युत्सर्गः-परित्यागः, स च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादि-18 विषय इति । एते च तपासूत्रे दशकालिकाद्विशेषतोऽक्सेके इति । अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्व-| ॐॐॐॐॐ Jain Educatiore For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy