________________
श्रीस्थाना
सूत्रवृत्तिः
॥४८
॥
825555555
वसङ्ख्याः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रं, मूले मुखे च विष्कम्भेण शतं, कुड्यबाहल्येन च ॥१० स्थाना. दश । 'धायई' इत्यादि, 'मंदर'त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धं, विशेष उच्यते-“धायइसंडे मेरू चुलसीइसहस्स उद्देशः ३ ऊसिया दोवि । ओगाढा य सहस्सं होंति य सिहरमि विच्छिन्ना ॥१॥ मूले पणनउइसया चउणउइसया य होति धर- | सूक्ष्मादिः णियले” इति, [धातकीखंडे मेरू चतुरशीतिसहस्राणि उच्छ्रितौ भवतः सहस्रमवगाढौ शिखरे च विस्तीणों द्वावपि भवतः सू०७२१॥१॥ पंचनवतिशतानि मूले चतुर्नवतिशतानि धरणितले च भवतः॥] सर्वेऽपि वृत्तवैताढ्यपर्वताः विंशतिः प्रत्येक
७२६ पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवपर्यायाख्यानां भावादिति, वृत्तग्रहणं दी-I घंवैताब्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्कतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वा|रश्चतुःस्थानकाभिहितस्वरूपाः । रुचको-रुचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः । कुण्डल:-कुण्डलाभिधान | एकादशद्वीपवत्ती चक्रवालपर्वत एव, ‘एवं कुण्डलवरेऽवी'त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्को, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्तः-"दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि । चत्तारि जोयण|सए चउवीसे वित्थडो सिहरि ॥१॥” इति [ द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः चतुस्त्रिंशदधिकानि ॥४८०॥ चतुर्योजनशतानि शिखरे विस्तृतः (कुंडलवरः) अत्र तुल्यं ॥१॥] रुचकस्यापि, तत्राय विशेष उक्त:-मूलविष्कम्भो
Jain EducatioilaKronal
For Personal & Private Use Only
10mjainelibrary.org