________________
SOSHISHASHISHUSOSASUSAS
देशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, 'इमाउँत्ति वक्ष्यमाणाः 'दसत्ति चतस्रो द्विप्रदेशादयो झुत्तराः शकटोद्धिसंस्थाना महादिशश्चतन एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, 'पवई|ति'त्ति प्रवहति प्रभवन्तीत्यर्थः, 'इंदा'गाहा, इन्द्रो देवता यस्याः सा ऐन्द्री एवमाग्नेयी याम्येत्यादि, विमला वितिमि-81 रत्वादूर्ध्वदिशो नामधेयं, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति । 'लवणस्से'त्यादि, गवां तीर्थ-तडागादा- ववतारमार्गो गोतीर्थ, ततो गोतीर्थमिव गोतीर्थ-अवतारवती भूमिः, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्याग्भागतः परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, 'उदकमाला' उदकशिखा वेलेत्यर्थः, दशयोजनसहस्राणि विष्कम्भतः उच्चैस्त्वेन षोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, 'सव्वेवी'त्यादि, सर्वेडपीति पूर्वादिदिक्षु तद्भावाच्चत्वारोऽपि 'महापाताला' पातालकलशाः वलयामुखकेऊरजूयकईश्वरनामानश्चतुःस्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थ महाग्रहणं, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, "उद्वेधेन' गाधेनेत्यर्थः 'मूले बुध्ने दशसहस्राणि मध्ये लक्षं, कथं?, मूलविष्कम्भादुभयत एकैकप्रदेशवृद्ध्या विस्तरं गच्छतां वा एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽध उपरि च प्रदेशोनं लक्षमित्यर्थः, तथा उपरि, किमुक्तं भवति?-अत आह-मुखमूले मुखप्रदेशे, 'कुडु'त्ति कुड्यानि भित्तय इत्यर्थः, सर्वाणि च तानि वन्नमयानि चेति वाक्यं, 'सर्वेऽपीति सप्तसहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्ये
HAMARIKAASADARS
ASSASSASSA
dain Educat
i
onal
For Personal & Private Use Only
.jainelibrary.org