________________
से जहानामते अज्ज ! अहं तीसं वासाई अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीस वासाईं केवलिपरियागं पाणित्ता वायालीसं वासाई सामण्णपरियागं पाणित्ता बावन्तरि वासाई सव्वाउयं पालइत्ता सिज्झिस्सं जाव सव्वदुक्खाणमंत करेस्सं एवामेव महापमेवि अरहा तीसं वासाई अगारवासमझे वसित्ता जाव पव्विहिती दुवालस संवच्छाराई जाव बावत्तरिवासाई सव्वायं पालइत्ता सिज्झिहिती जाव सव्वदुक्खाणमंतं काहिती - "जंसीलसमायारो अरहा - तित्थंकरों महावीरों । तस्सीसमायारो होति उ अरहा महापउमे || १ || ( सू० ६९३ ) ( इति श्री महापद्मचारित्रं संपूर्णमिति )
I
सुगमं चैतत् नवरं एषः - अनन्तरोक्त आर्या इति श्रमणामन्त्रणं 'भिंभित्ति ढक्का सा सारो यस्य स तथा, किल | तेन कुमारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता ततः पित्रा भिंभिसार उक्त इति, सीमंतके नरकेन्द्रकै प्रथमप्रस्तटवर्त्तिनि चतुरशीतिवर्षसहस्रस्थितिषु नरकेषु मध्ये नारकत्वेनोत्पत्स्यते, कालः स्वरूपेण कालावभासः - काल एवावभासते पश्यतां यावत्करणात् 'गंभीरलोमहरिसे' गम्भीरो महान् लोमहर्षो-भयविकारो यस्य स तथा, 'भीमो' विकरालः 'उत्तासणओ' उद्वेगजनकः, 'परमकिण्हे वनेणं'ति प्रतीतं, स च तत्र नरके वेदनां वेदयिष्यति, उज्जवलां-विपक्षस्य | लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकाय विभागान् वा तुलयति - जयतीति त्रितुला तां क्वचिद्विपुलामिति पाठः, तत्र विपुला - शरीरव्यापिनी तां, तथा प्रगाढां प्रकर्षवर्ती कटुकां-कटुकरसोलादितां कर्कशां - कर्कशस्पर्शसम्पादितां अथवा कटुकद्रव्यमिव कटुकामनिष्टां, एवं कर्कशामपि चण्डां - वेगवती झटि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org