SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ९स्थाना० श्रीस्थानाअसूत्रवृत्तिः 5 | महापद्म चरितं सू०६९३ ॥४६ ॥ काता पं० सं०-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएणे अमिलावेणं सत्त मयहाणा पं० तं० एवामेव महापउमेवि अरहा समणार्ण निग्गंथाणं सत्त भयहाणा पनवेहिति, एवमट्ट मयट्ठाणे, व बंमचेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति से जहानामते अज्जों! मते समणाणे निग्गंथाणं मग्गभाव मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेज्जा फलगसेजा कटुसेजा केसलोए बभचेरवासे परधरपवेसे जाव लद्धाबलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं णग्गभावं जाव लद्धावलद्धवित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि० आधाकम्मिएति वा उद्देसितेतिवा मीसज्जाएति की अज्झोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे अणिसट्टे अभिहडेति वा कतारभत्तेति वा दुभिक्खभत्ते गिलाणभत्ते वहलिताभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदभो० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्धे, एवामेव महापउमेवि अरहा समणाणं. आधाकम्मितं वा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अज्जों! मए समणार्ण पंचमहव्वतिए सपडिक्कमणे अचेलते धम्मे पण्णत्ते एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणे पंचमहब्वतितं जाव अचेलंग धर्म पण्णवेहिती, से जहानामए अज्जो! मए पंचाणुव्वतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे पण्णत्ते एवामेव महापउमेवि अरहा पंचाणुव्वतितं जाव सावगधर्म पण्णवेस्सति, से जहानामते अजो! मए समणाण० सेज्जीतरपिंडेति वा रायपिंडेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं० सेज्जातरपिंडेति वा पडिसेहिस्सति, से जधाणामते अज्जो! मम णव गणा इगारस गणधरा एवामेव महापउमस्सवि अरिहतो णव गणा एगारस गणधरा भविसति, A425A5 ॥४६॥ % Jain EducatiL For Personal & Private Use Only Ca inelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy