________________
RECACANCARNA
रस्स लोगस्स परियागं जाणइ पासइ सव्वलोए · सव्वजीवाणं आगई गतिं ठियं चयणं उववायं तकं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सब्वभावे जाणमाणे पासमाणे विहरइ, तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरलोगं अभिसमिचा समणाणं निग्गंथाणं [जे केइ उवसग्गा उप्पजंति, तं०-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तते णं से भगवं अणगारे भविस्सति ईरियासमिते भास० एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहि संवच्छरेहिं वीतिकंतेहिं तेरसहि य पक्खेहिं तेरसमस णं संवच्छरस्स अंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं जहा भावणाते केवलवरनाणदसणे समुप्पजिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरईए जाव] पंच महव्वयाई सभावणाई छच्च जीवनिकायधम्म देसेमाणे विहरिस्सति से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं एगे आरंभठाणे पण्णत्ते, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं एगं आरंभट्ठाणं पण्णवेहिति से जहा. णामते अजो मते समणाणं निग्गंथाणं दुविहे बंधणे पं० सं०-पेजबंधणे दोसबंधणे, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पन्नवेहिती, तं०-पेजबंधणं च दोसबंधणं च, से जहानामते अजो मते समणा० निग्गंथाणं तओ दंडा पं० सं०-मणदंडे ३ एवामेव महापउमेवि समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, तं०-मणोदंडं ३, से जहा नामए एएणं अभिलावेणं चत्तारि कसाया पं० तं०-कोहकसाए ४ पंच कामगुणे पं० २०-सद्दे ५ छज्जीवनि
andro
For Personal & Private Use Only
wwjanelibrary.org