________________
श्रीस्थानाङ्गसूत्रवृत्तिः
९स्थाना. उद्देशः ३ महापद्म
चरितं सू०६९३
॥४५९॥
देवत्तगतेहिं गुरुमहत्तरतेहिं अभणुनाते समाणे उदुमि सरए संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकपितेहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं मंगल्लाहिं सस्सिरीआहिं वग्गूहिं अभिणंदिजमाणे अमिथुवमाणे य बहिया सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाई निचं वोसहकाए चियत्तदेहे जे केई उवसग्गा उप्पजंति तं०-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तबंभयारि अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहृयहुयासणेतिव तेयसा जलंते ॥ कंसे संखे जीवे गगणे वाते य सारए सलिले । पुक्खरपत्ते कुंमे विहगे खग्गे य भारंडे ॥ १॥ कुंजर वसहे सीहे नगराया चेव सागरमखोभे । चंदे सूरे कणगे वसुंधरा चेव सुहुयहुए ॥ २ ॥ नत्थि णं तस्स भगवंतस्स कथइ पडिबंधे भवइ, से य पडिबंधे चउबिहे पं० ०-अंडए वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जंणं जं णं दिसं इच्छइ तं गं तं णं दिसं अपडिबद्धे सुचिभूए लहुभूए अणप्पगंथे संजमेणं अप्पाणं भावमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुवचरिएणं एवं आलएणं विहारेणं अजवे मद्दवे लाघवे खंती मुत्ती गुत्ती सच्च संजम तवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निव्वाघाए जाव केवलवरनाणदंसणे समुप्पज्जिहिंति, तए णं से भगवं अरह जिणे भविस्सइ, केवली सव्वन्नू सव्वदरिसी सदेवमणुआसु
॥४५९॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org