________________
4
4
श्रीस्थाना- त्येव मूर्चीत्यादिकां, वेदना हि द्विविधा-सुखा दुःखा चेति, सुखाव्यवच्छेदार्थ दुःखामित्याह, दुर्गा-पर्वतादिदुर्गमिव कथ-IN
९स्थाना. नसूत्र- मपि लङयितुमशक्यां दिव्यां-देवनिर्मितां, किंबहुना?-दुरधिसहां-सोदुमशक्यामिति, इहैव जम्बूद्वीपे, नासङ्ख्येयतमे,
उद्देश:३ वृत्तिः
|'पुमत्ताए'त्ति पुंस्तया 'पञ्चायाहिईत्ति प्रत्याजनिष्यते, 'बहुपडिपुन्नाणं'ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्य ष्ट- महापामानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ-कोमलौ पाणी च पादौ च यस्य स सुकु
चरितं ॥४६१॥
मारपाणिपादस्तं, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा-पवित्राणि पञ्च इन्द्रियाणि-करणानि यस्मिंस्त- सू०६९३ तत्तथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपश्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रतिपूर्णपश्चेन्द्रियशरीरः
अहीनप्रतिपुण्यपश्चेन्द्रियशरीरो वा तं, तथा लक्षणं-पुरुषलक्षणं शास्त्राभिहितं 'अस्थिवर्थाः सुखं मांस' इत्यादि, मानो-| न्मानादिकं वा व्यञ्जनं-मपतिलकादि गुणाः-सौभाग्यादयः अथवा लक्षणव्यञ्जनयोर्ये गुणास्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओत्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तं, लक्षणव्यञ्जनस्वरूपमिदमुक्तम्-"माणुम्माणपमाणादि लक्खणं वंजणं तु मसमाई।। | सहजं च लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥१॥” इति [लक्षणं मानोन्मानप्रमाणादि मषादिव्यंजनं अथवा सहज लक्षणं पश्चात्समुत्पन्नं तु व्यंजनं ॥१॥] लक्षणमेवाधिकृत्य विशेषणान्तरमाह-'माणुम्माणे'त्यादि, तत्र मान-जलद्रोणप्रमाणता, सा ह्येवं-जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यजलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति ॥४६१॥ तदा स पुरुषः मानोपपन्न इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणं-आत्माङ्गुलेनाष्टोत्तरशताड्नुलो
545 44 4 4 4 4 4 4
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org