SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रायो लिखितमिति । अनन्तरं संवत्सर उक्तः, स च काला, कालात्यये च शरीरिणां शरीरान्निगमो भवतीत्यतस्तन्मार्ग निरूपयन्नाह पंचविधे जीवस्स.णिजाणमग्गे पं० सं०-पातेहिं ऊरूहिं उरेणं सिरेणं सव्वंगेहि, पाएहिं णिज्जाणमाणे निरयंगामी भवति, ऊरूहि णिजाणमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मणुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सम्वहिं निजायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते (सू० ४६१) पंचविहे छेयणे पं० त०-उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे दोधारच्छेयणे । पंचविधे आणंतरिए पं० तं०-उप्पातयणंतरिते वितणंतरिते पतेसापंतरिते समताणंतरिए सामण्णाणंतरिते । पंचविधे अणंते पं० २०-णामणंतते ठवणाणंतते व्वाणंतते गणणाणंतते पदेसाणंतते, अहवा पंचविहे अणंतते पं० तं०-एगंतोऽणंतते दुहतोणतए देसवित्थारणंतए सव्ववित्थाराणंतते सासयाणंतते (सू०४६२) 'पंचविहे त्यादि व्यक्तं, किन्तु निर्याणं-मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गो निर्याणमार्गः-पादादिकः, तत्र पाएहिंति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो 'निरयगामित्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं-संसरणपयन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति । निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह-पंचविहे HASSASAASAASAASAASAASA O Join Educati o nal For Personal & Private Use Only Minelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy