SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ३१८ ॥ ववहारस्सेव परमनिउणस्स । जो अत्थओ वियाणइ सो ववहारी अणुन्नाओ ॥ ७ ॥ तं चेवऽणुसजंते [ अनुसरन् > ववहारविहिं पउंजड़ जहुत्तं । एसो सुयववहारो पन्नत्तो वीरागेहिं ॥ ८ ॥ अपरक्कमो तवस्सी गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं सो सोहिकरोऽवि देसाओ ॥ ९ ॥ अह पट्टवेइ सीसं देसंतरगमणनट्टचेट्ठाओ । इच्छामऽज्जो ! काउं सोहिं तुब्भं सगासंमि ॥ १० ॥ सो ववहारविहिन्नू अणुसज्जित्ता सुअवएसेणं । सीसस्स देइ आणं तस्स इमं देह पच्छित्तं ॥ ११॥ [ गूढपदैरुपदिशतीति > ३ । जेणऽन्नयाइ दिट्ठ सोहीकरणं परस्स कीरंतं । तारिसयं चैव पुणो उप्पन्नं कारणं तस्स ॥ १२ ॥ सो तंमि चेव दव्वे खेत्ते काले य कारणे पुरिसे । तारिसयं चैव पुणो करिंतु आराहओ होइ ॥ १३ ॥ वेयावच्चकरो वा सीसो वा देसहिंडओ वावि । देसं अवधारेन्तो चउत्थओ होइ ववहारो ॥ १४ ॥ इति ४, बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं ( वत्तो ) जीएण कथं हवइ एयं ॥ १५ ॥ [ यथा यावन्मूल्यं यद्रत्नं तन्निपुणो रत्नवणिग्जानाति एवं प्रत्यक्षवान् यो येन दत्तेन शुद्ध्यति तज्जानाति ॥ ६ ॥ कल्पस्य नियुक्तिं व्यवहारस्यैव च परमनिपुणस्य योऽर्थतो विजानाति स व्यवहारी अनुज्ञातः ॥ ७ ॥ तमेवानुसरन् यथोक्तं व्यवहारविधिं प्रयुक्ते एष श्रुतव्यवहारो वीतरागैः प्रज्ञप्तः ॥ ८ ॥ अपराक्रमस्तपस्वी गंतुं यः शोधिकारकसमीपे न शक्नोति आगंतुं यः शोधिकरोऽपि देशात् ॥ ९ ॥ अथ प्रस्थापयति शिष्यं देशान्तरगमननष्टचेष्टाः इच्छाम आर्य ! तव सकाशे शोधिं कर्त्तुं ॥ १० ॥ स व्यवहारविधिज्ञः श्रुतोपदेशमनुसृत्य शिष्यस्याज्ञां ददाति ( गूढपदैः ) तस्यैतत् प्रायश्चित्तं दद्याः ॥ ११ ॥ येन परस्य क्रियमाणं शोधिकरणमन्यदा दृष्टं पुनरपि तस्य कारणमुत्पन्नं तादृशं चैव ॥ १२ ॥ स तस्मिंश्चैव Jain Education International For Personal & Private Use Only ५ स्थाना० उद्देशः २ आगमादि व्यवहाराः सु० ४२१ ॥ ३१८ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy