________________
कालओ भावओ गुणओ, दवओ णं धम्मत्थिकाए एगं दब्बं खेत्ततो लोगपमाणमेत्ते कालओ ण कयाति णासी न कयाइ न भवति ण कयाइ ण भविस्सइत्ति भुर्वि भवति य भविस्सति त धुवे णितिते सासते अक्खए अब्बते अवट्ठिते णिच्चे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य १, अधम्मत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणो २, आगासस्थिकाए अवन्ने एवं चेव णवरं खेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसं तं चेव ३, जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दब्बओ णं जीवत्थिगाते अणंताई व्वाई, अरूवि जीवे सासते, गुणतो उवओगगुणे सेसं तं चेव ४, पोग्गलत्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते अवट्ठिते जाव दवओ णं पोग्गलत्थिकाए अणंताई दवाई खेत्तओ लोगपमाणमेत्ते कालतो ण कयाइ णासि जाव णिचे भावतो वन्नमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे (सू० ४४१) पंच गतीतो पं० तं०-निरयगती तिरियगती मणुयगती देवगती सि. द्धिगती (सू०४४२) 'पंचेत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेजीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्खयेयानन्तप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्या प्रथमाध्ययनवदनुसतव्या, नवरं धर्मास्तिकायादयः | किमर्थमित्थमेवोपन्यस्यंत इति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्द्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाज्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह-'धम्मत्थिकाए'त्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद्
Jain Education
For Personal & Private Use Only
ainelibrary.org