________________
खाना
ना०
454545454643
आमषौषध्यादिका सम्पत् , तद्यथा-आमपौषधिर्विघुडोषधिः खेलौषधिजल्लौषधि)जल्लो-मलः सवौषधिः आसीविषत्वं -शापानुग्रहसामर्थ्यमित्यर्थः आकाशगामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षी-18 उद्देशः२ राश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजबुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्रावितेत्यर्थः पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं अर्हत्ता गणधरता चक्रवर्तिता बलदेवता वासुदेवता चेत्येव- मणहेतवः मादिका, उक्तं च-"उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लद्धीओ होंति जीवाणं ऋद्धिमन्तः |॥१॥” इति, [उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकाराः परिणामवशाज्जीवानां लब्धय एवं भवन्ति ॥१॥] सू०४३९तदेवंरूपा प्रचुरा-प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः भावितः-सद्वासनया वासितः आत्मा ४४० यस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामौषध्यादिभिरहंदादीनां तु चतुर्णा यथासम्भवमामोषध्या-14 |दिनाऽर्हत्त्वादिना चेति ॥ पञ्चमस्थानकस्य विवरणतो द्वितीयोद्देशकः समाप्त इति ॥
उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके जीवधर्माः प्रायः प्ररू|पिताः, इह त्वजीवजीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्पंच अस्थिकाया पं० तं०-धम्मत्थिकाते अधम्मत्थिकाते आगासस्थिकाते जीवत्थिकाते पोग्गलत्थिकाए, धम्मत्थिकाए
॥३३२॥ अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगव्वे, से समासओ पंचविधे पं० तं०-व्वओ खित्ती
dain Education International
For Personal & Private Use Only
www.jainelibrary.org