________________
वृत्तिः
श्रीस्थाना-12 धिगम्यन्त इत्यर्था इन्द्रियाणामा इन्द्रियार्थाः-तद्विषयाः शब्दादयः, श्रूयतेऽनेनेति श्रोत्रं, तच्च तदिन्द्रियं च श्रोत्रेगसूत्र
|न्द्रियं तस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थः-शब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्यर्था इति । मुण्डनं मुण्ड:-अपनयनं, स च द्वेधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः शिरसः केशापनयनं, भावतस्तु चेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणां वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खञ्ज इ. त्यादिवत् श्रोत्रेन्द्रियमुण्डः शब्दे रागादिखण्डनाच्छोडेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह-'अहे त्यादि सुगम, नवरमधऊर्द्धलोकयोस्तैजसा बादरा न सन्तीति पंच ते उक्ताः, अन्यथा षट् स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिताः, ये चोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति, 'ओरालतस'त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्ध अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणं, ओरालाः-स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं-करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । एकेन्द्रिया इत्युक्तमिति तान् पञ्चस्थानकानुपातिनो विशेषतः सूत्रत्र
१ यद्यपि यद्भेदैस्तद्वदाख्येति २-२-४६ श्रीसिद्धहेमचन्दानुगतयाऽत्र न विरोधस्तथापि पाणिनीयानुसारिणां स्थाद्विरोधाभासः परं तत्रापि अप्रवृत्त्या अरञ्जनाद्वा वि कृतता गम्या.
५स्थाना० उद्देशः३ मुण्डाः पञ्चबादरवादरतेजोबादराचित्तवायवः सू०४४३४४४
त अल्पतया न विवक्षिता
प्रतिपत्त्यर्थमोरालादात, 'ओरालतसति
RSANSAR
SANSAR
॥३३५।।
dan Education International
For Personal & Private Use Only
www.iainelibrary.org