________________
द्धिभोगपरमेसरत्तणओ। सोत्तादिभेदमिंदियमिह तल्लिंगादिभावाओ ॥१॥ तन्नामादि चउद्धा दव्वं निव्वत्तिओवकरणं च । आकारो निव्वत्ती चित्ता बज्झा इमा अंतो ॥२॥ पुप्फ कलबुयाए धन्नमसूराऽतिमुत्तचंदो य । होइ खुरुप्पो ना-15 णागिई य सोइंदियाईणं ॥३॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभा
वेवि ॥४॥ लद्धवओगा भाविंदियं तु लद्धित्ति जो खओवसमो । होइ तयावरणाणं तल्लाभे चेव सेसंपि ॥५॥ जो &ासविसयवावारो सो उवओगो स चेगकालम्मि । एगेण चेव तम्हा उवओगेगिंदिओ सव्वो ॥६॥ एगिदियादिभेदा प-18
डुच्च सेसिंदियाइं जीवाणं । अहवा पडुच्च लद्धिंदियपि पंचिंदिया सव्वे ॥७॥ जं किर बउलाईणं दीसइ सेसिंदिओव४ालंभोवि । तेणऽत्थि तदावरणक्खओवसमसंभवो तेसिं ॥८॥ इति, [ सर्वोपलब्धिभोगपरमैश्वर्यत्वादिन्द्रो जीवः तल्लिं
गादिभावादिंद्रियमिह श्रोत्रादिभेदम् ॥ १॥ तन्नामादिभेदेन चतुर्द्धा निवृत्तिरुपकरणं च द्रव्यं आकारो निर्वृत्तिः बाह्या चित्रा अंतरिमा ॥२॥ कलंबुकायाः पुष्पं मसूरीधान्यं अतिमुक्तकपुष्पचन्द्रः भवति क्षुरप्रो नानाकृतिश्च श्रोत्रेन्द्रियादीनाम् ॥ ३॥ विषयग्रहणसमर्थमुपकरणमिन्द्रियान्तरं तदपि यन्नेह तदुपघाते निवृत्तिभावेऽपि गृह्णाति ॥४॥ लब्ध्युपयोगी भावेन्द्रियमेव यः तदावरणानां क्षयोपशमो भवति स लब्धिः तल्लाभे एव शेषाण्यपि ॥ ५॥ यः सविषयव्यापारः स उपयोगः स चैककाले एकेनैव तस्मादुपयोगेनैकेंद्रियः सर्वः॥६॥ एकेन्द्रियादयो भेदाः शेषाणीन्द्रि
याणि प्रतीत्य जीवानां अथवा लब्धीन्द्रियं प्रतीत्य सर्वेऽपि पंचेन्द्रियाः ॥७॥ यत्किल बकुलादीनां शेषेन्द्रियोपल. &ाम्भोऽपि दृश्यते तेन तेषां तदावरणक्षयोपशमसम्भवोऽप्यस्ति ॥८॥] अर्थ्यन्ते-अभिलष्यन्ते क्रियार्थिभिरर्यन्ते वा-अ
Jain Education
a l
For Personal & Private Use Only
MAIMelibrary.org